SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३०१॥ अष्टमं पर्व | नवमः सर्गः | श्रीअरिष्टनेमिजिनचरितम् । एवं विचिन्त्य गोविन्दो ग्रथित्वा च स्वयं स्रजम् । नेमेः कण्ठे निचिक्षेप मुक्ताहारमिवापरम् ।।६०॥ विदग्धाः सत्यभामाद्या अपि भावविदो हरेः । कुसुमाभरणैश्चित्रैः श्रीनेमिमुपतस्थिरे ॥६१ ॥ पीनोन्नतकुचाग्राभ्यां स्पृशन्ती कापि पृष्ठतः । नेमेर्बबन्ध धम्मिलं बन्धुरैः पुष्पदामभिः ।। ६२ ।। उदस्तदोर्लता प्रादुर्दोर्मूला कापि नेमिनः । शिरस्युत्तंसमग्रस्था विदधे हरिवल्लभा ।। ६३ ।। विधृत्य पाणिना कर्णे कापि कर्णावतंसकम् । नेमिनो रचयामास स्मरस्येव जयध्वजाम् ।। ६४ ॥ बाह्रोः पुष्पागदं कापि भूयो भूयो नवं नवम् । बबंध नेमिनः क्रीडाकालक्षेपविधित्सया ॥६५ ।। एवं ता विदधुर्नेमेरुपचारमृतूचितम् । तासु श्रीनेमिनाथोऽपि निर्विकारमुपाचरत् ।। ६६ ॥ एवं विचित्रक्रीडाभिरहोरात्रं जनार्दनः । स्थित्वा पुनारिकायां जगाम सपरिच्छदः ॥ ७ ॥ समुद्रविजयोऽप्युत्को नेमिपाणिग्रहोत्सवे । तस्थौ दशार्दा अन्येऽपि शाङ्गपाणिश्च सर्वदा ।। ६८ ॥ वसन्ततुरतीयाय सनेमेः क्रीडतो हरेः । धर्मर्तुश्चाययौ प्रौढीकुर्वन्नर्कमिव स्मरम् ।।६९ ॥ बालातपोऽप्यसह्योऽभूत् प्रताप इव शाङ्गिणः । निशायामपि नाशाम्यधर्मः कर्मेव देहिनाम् ॥ ७० ॥ वाससी श्वेतमसृणे रंभान्तस्त्वक्सनाभिनी । मृगनाभीधूपिते च युवानस्तत्र पर्यधुः ।।७१ ।। तालवृन्तं कराद्दतिकर्णतालचलाचलम् । नेषदप्यमुचन्नार्यो मन्मथस्येव शासनम् ॥ ७२ ॥ विचित्रकौसुमरसद्विगुणीकृतसौरभैः । भूयो भूयोऽभ्यषिञ्चन् स्वं युवानश्चन्दनांबुभिः ।।७३ ॥ १ प्रादुर्भूतं दोर्मूलं यस्याः सा । २ उत्सुकः । ३ दंतिनः कर्णतालवच्चलम् । * कदली । कृष्णान्तः पुरेण नेमिकुमारस्य विवाहाय प्रेरणम् । ॥३०१ ।।
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy