________________
त्रिषष्टिशलाकापुरुषचरिते IR७९॥
अष्टमं पर्व सप्तमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
हिरण्योऽथाभिचंद्राय चिक्षेप विशिखान् शितान् । तांश्चिच्छेदांतरा पार्थो मेघधारा इवानिलः ।। ३४६ ।। स चिक्षेपार्जुनायापि दुर्वारां शरधोरणीम् । तमापत्यांतरा भीमो गदयापातयद्रथात् ।। ३४७ ।। स ह्रीणः पुनरारुह्य रथं दष्टाधरः क्रुधा । यदुसैन्ये समग्रेऽपि ववर्ष विशिखान् शितान् ॥३४८ ।। न स सादी निषादी वा रथी पत्तिश्च यः शरैः । न तेन प्रहतस्तत्र यदुसैन्ये महत्यपि ॥३४९ ।। जयसेनोऽथ संक्रुद्धः समुद्रविजयात्मजः । योद्धं हिरण्यनाभेनाढौकिष्टाकृष्टर्कामुकः ॥ ३५० ।। जामेय यमवर्क किमायासीरिति विब्रुवन् । हिरण्यनाभो न्यवधीज्जयसेनस्य सारथिम् ।। ३५१ ।। जयसेनोऽपि तस्याशु कवचं कार्मुकं ध्वजम् । चकर्त सारथिमथ निनाय यमवेश्मनि ।। ३५२ ।। क्रुद्धो हिरण्यनाभोऽपि मर्माविद्भिः शिलीमुखैः । प्रहृत्य दशभिस्तीक्ष्णैर्जयसेनममारयत् ।। ३५३ ॥ महीजयो जयसेनभ्रातोत्तीर्य रथादथ । खङ्गखेटकभृद्वीरो हिरण्यं प्रत्यधावत ।। ३५४ ।। दूरादपि क्षुरप्रेण हिरण्यस्तच्छिरोऽहरत् । भ्रातृद्वयवधक्रुद्धोऽनाधृष्टिस्तमयोधयत् ।। ३५५ ॥ अन्येऽपि हि जरासंघनृपा भीमार्जुनादिभिः । यदुभिश्च समं द्वंद्वेनायुध्यंत पृथक् पृथक् ।।३५६ ।। ज्योतिष्काणामिव पतिः प्राग्ज्योतिषमहीपतिः । भगदत्तो महानेमिमभ्यधावद्गजस्थितः ।।३५७ ॥ सोऽवोचन्नास्मि ते भ्रातृश्यालो रुक्मी न वाश्मकः । किं त्वहं नारकिवैरिकृतांतस्तदपेहि भोः ।।३५८ ।। १ हे भगिनीपुत्र । २ खेटको भाषायां “ढाल” इति प्रसिद्धः ।
कृष्णजरासंघ| युद्धम् ।
|| २७९॥