SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते IR५१॥ प्रद्युम्नं सहजातयौवनमिव स्वर्वासिलीलास्पृशं स्वांके न्यस्य जनार्दनो जनमन:कौतूहलोत्पादकम् । रुक्मिण्या सहितो विवेश नगरी तामिंद्रवद्द्वारिका द्वारे न्यस्तनवीनतोरणकृतभ्रूविभ्रमां संभ्रमात् ।। ४९३ ।। अष्टमं पर्व षष्ठः सर्गः श्रीअरिष्टनेमिजिनचरितम् । प्रद्युम्नस्य पितृभ्यां मिलनम् । इत्याचार्यश्रीहेमचंद्रसूरिविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्येऽष्टमपर्वणिरुक्मिण्यादिपरिणयनपांडवद्रौपदीस्वयंवरप्रद्युम्नचरितकीर्तनो नाम षष्ठः सर्गः । ॥२५१॥ १स्वर्वासी देवः ।
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy