SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ||१९९॥ अष्टमं पर्व पञ्चमः सर्गः श्रीअरिष्टनेमिजिनचरितम् । उपरोधेन कंसस्य मथुरायामवस्थितः । वसुदेवोऽस्ति नौ तातो दाक्षिण्यैकमहोदधिः ।। २५८ ।। वैमात्रेयोऽग्रजस्तेऽहं त्वदपायाभिशंकिभिः । तातपादैः समादिष्ठस्त्वां रक्षितुमिहागमम् ।।२५९ ॥ किं पित्राहमिह क्षिप्त इति पृष्टोऽनुजन्मना । कंसोपज्ञं स आचख्यौ सर्वं भ्रातृवधादिकम् ।।२६० ॥ तच्छुत्वा कुपितः कृष्णः कृष्णवर्मेव दारुणः । प्रत्यज्ञासीत् कंसवधं नद्यां स्नातुं विवेश च ।।२६१ ।। कंसस्येव प्रियसुहृद्दष्टुकामो जनार्दनम् । कालिंदीजलमग्रांगः कालियोऽहिरधावत ।। २६२ ॥ तत्फणामणिविद्योतात् किमेतदिति वादिनि । रामे कृष्णः समुत्थाय तमुत्पलमिवाददे ।। २६३ ॥ ध्राणे नलिनीनालेन सोऽहिौरिव नस्थितः । उपर्यारुह्य कृष्णेन वाहितश्च चिरंजले ॥२६४ ।। निर्जीवमिव तं खिन्नं मुक्त्वा कृष्णोऽथ निर्ययौ । एत्य सौस्नातिकैर्विप्रैः परिवव्रे च कौतुकात् । २६५ ॥ ततः परिवृतो गोपै रामकृष्णौ महौजसौ । चेलतुः प्रति मथुरां प्रपेदाते च गोपुरम् ।। २६६ ।। कंसादिष्टमहामात्रप्रेरितौ तत्र च द्विपौ । पद्मोत्तरश्चंपकश्चाधावतां सन्मुखं तयोः ॥ २६७ ॥ दंतोत्खननमुष्टयादि घातैः पद्मोत्तरं गजम् । कृष्णोवधीत् सिंह इव बलभद्रस्तु चंपकम् ॥२६८ ॥ तौ नंदनंदनावेतावरिष्टादिनिघातिनौ । इत्यन्योन्यं दर्श्यमानौ नागरैर्गुरुविस्मयैः ।। २६९ ॥ नीलपीताबरथरौ वनमालाधरावुभौ । गोपावृतौ रामकृष्णावक्षेवाटमुपेयतुः ।। २७० ।। १ अग्निरिव । २ नासिकायाम् । ३ नाथितः । ४ सुस्नातं पृच्छंतीति सौस्नातिकःतैः । ५ अक्षवाट मल्लस्थानम् । कृष्णबलरामयोमथुरागमनम् । ॥ १९९॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy