SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ | अष्टमं पर्व पञ्चमः त्रिषष्टिशलाकापुरुषचरिते ॥१९८॥ सर्गः श्रीअरिष्टनेमिजिनचरितम् । तत्र चाकारिता मंचेष्वस्थुर्भूपा दिदृक्षवः । महामंचस्थिते कसे निवेशितदृशो भृशम् ।। २४५ ।। वसुदेवेन चाहूताः कंसदुर्भाववेदिना । सर्वेऽपि स्वाग्रजाः सर्वेप्यक्रूराधाश्च सूनवः ।। २४६ ।। कंसेनापि हि सत्कृत्य मंचेषूच्चतरेषु च । उपावेश्यंत भास्वंत इव तेजोभिरुद्भटाः ।। २४७ ।। मल्लयुद्धोत्सवं श्रुत्वा राम कृष्णोऽब्रवीदिति । तत्रावामार्य गच्छावः पश्यावो मल्लकौतुकम् ।। २४८ ।। प्रतिपद्य च तद्रामो यशोदामित्यभाषत । प्रगुणीकुरु नौ स्नानं यियास्वोर्मथुरां पुरीम् ।। २४९ ॥ तां किंचिदलसां प्रेक्ष्य साक्षेपमवदद्धलः । गोविंदस्य भ्रातृवधाख्यानप्रस्तावनाकृते ।। २५० ॥ अयि किं विस्मृतः प्राच्यो दासीभावस्तवाधुना । अस्मदीयं यदादेशं नानुतिष्ठसि सत्वरम् ।। २५१ ।। विच्छायं वचसा तेन कृष्णमादाय सात्वतः । नद्यां निनाय स्नानाय यमुनायां वशंवदः ।।२५२ ॥ तमुवाच च किं वत्स विच्छाय इव दृश्यसे । प्रावृषेण्यांबुदमरुत्संस्पृष्ट इव दर्पणः ॥२५३ ॥ बलदेवं जगादैवं गोविंदो गद्गदाक्षरम् । किं मे माता त्वया भ्रातर्दासीत्याक्षिप्य जल्पिता ।। २५४ ।। रामाभिरामं रामोऽपि निजगाद जनार्दनम् ।न ते यशोदा जननी नंदश्च जनको न च ।। २५५ ।। किंतु ते देवकी माता सा देवकनृपात्मजा । विश्वैकवीरसुभगो वसुदेवश्च ते पिता ।। २५६ ।। मासे मासे दिदृक्षुस्त्वां स्तन्यसिक्तमहीतला । गोपूजाव्याजतोऽति देवकी साश्रुलोचना ॥ २५७ ॥ १ आहूताः । २ कांतिरहितम् । ३ कृष्णभक्तो राम इति यावत् । ४ वनिताभिरामम् । कृष्णबलरामयो मथुरा गमनम्। || १९८॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy