SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते 11१८८॥ | अष्टमं पर्व पञ्चमः | सर्गः श्रीअरिष्टनेमिजिनचरितम् । कृष्णांगत्वात् कृष्ण इति नाम्नाहूतः स बालकः । रक्ष्यमाणो देवताभिर्ववृधे नन्दवेश्मनि ।। ११६ ।। देवकी तु गते मासे वसुदेवमभाषत । द्रष्टुमुत्कंठिता पुत्रं तत्र यास्यामि गोकुले ।। ११७ ।। ऊचे शौरिरकस्मात्त्वं यांती कंसेन लक्ष्यसे । उत्पाद्य कारणं तस्माद्गंतुं देवकि युज्यते ।। ११८ ॥ ततोऽन्विता बहुस्त्रीभिः सर्वतो गोपथेन गाः । अचंती गोकुलं गच्छेर्देवक्यपि तथाकरोत् ।। ११९ ।। श्रीवत्सलांछितोरस्कं नीलोत्पलदलद्युतिम् । उत्फुल्लपुंडरीकाक्षं चक्राद्यंककरक्रमम् ।। १२० ।। नीलरत्नमिवोन्मृष्टं यशोदोत्संगवर्तिनम् । ददर्श हृदयानंदं नंदनं तत्र देवकी ।। १२१ ।। ॥युग्मम् ॥ गोपूजाव्याजतो नित्यं ययौ तत्र च देवकीः । ततः प्रभृति गोपूजाव्रतं प्रववृते जने ।। १२२ ।। तदा च पितृवैरेण सूर्पकस्यात्मजे उभे । वसुदेवापकारायाक्षमे शकुनिपूतने ।। १२३ ॥ शाकिन्याविव पापिष्ठे यशोदानंदवर्जितम् । कृष्णमेकाकिनं हंतुमीयतुस्तत्र गोकुले ।। १२४ ।। ॥युग्मम् ।। शकुनिः शकटारुढाधःस्थे कृष्णे कटु व्यरौत् । विषलिप्तं पूतना तु स्तनं कृष्णाननेऽक्षिपत् ॥ १२५ ॥ कृष्णसान्निध्यकारिण्यो देवतास्तत्क्षणादपि । तेनैव शकटेनोभे ते प्रहत्य व्यपादयन् ।। १२६ ॥ नंदस्तत्रागतोऽपश्यत् कृष्णमेकाकिनं स्थितम् । पर्यस्तं शकटं तच्च खेच? ते च मारिते ॥ १२७ ।। देवताभिः कृष्णस्य रक्षणम् । || १८८॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy