SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ||१७९॥ (पञ्चमः सर्गः। अष्टमं पर्व पञ्चमः सर्गः श्रीअरिष्टनेमिजिनचरितम् । इतश्च हास्तिनपुरे श्रेष्ठ्यभूत् कोऽपि तस्य च । ललिताख्योऽभवत् पुत्रो मातुरत्यंतवल्लभः ॥१॥ श्रेष्ठिन्यान्यदा जज्ञे गर्भः संतापदो भृशम् । तया च विविधद्रव्यैः पात्यमानोऽपि नापतत् ।। २ ।। जातश्च पुत्रः श्रेष्ठिन्या दास्यै त्यक्तुं च सोऽर्पितः । दृष्टश्च श्रेष्ठिना पृष्टा किमेतदिति दास्यथ ।। ३ ॥ असावनिष्ट: श्रेष्ठिन्यात्याज्यतेति तयोदिते । श्रेष्ठी गृहित्वा तं छन्नमन्यत्र समवर्धयत् ।। ४ ॥ गंगदत्त इति नामादत्त तस्य शिशोः पिता । मातुश्छन्नं ललितोऽपि लालयामास तं सदा ।। ५ ।। पितरं ललितोऽन्येधुरभ्यधत्त मधूत्सवे । भोज्यते गंगदत्तोऽद्य सह चेच्छोभनं तदा ॥ ६ ॥ श्रेष्ठ्युचे यदि ते माता तं पश्येत्तन्न शोभनम् । ललितोऽप्यब्रवीत्तात यतिष्ये तददर्शने ।। ७ ।। श्रेष्ठिनापि तथादिष्टो ललितो गंगदत्तकम् । तिरस्करिण्यांतरितं भोजनार्थ न्यषेदयत् ।। ८ ।। पुरस्तात् स्वयमासीनौ तौ श्रेष्ठिललितौ तदा । जानौ गंगदत्ताय भोज्यं छन्नं च यच्छतः ।। ९ ।। वातोद्धृतेऽकांडपटे श्रेष्ठिनी तं ददर्श च । केशैः कृष्ट्वा कुट्टयित्वा गृहश्रोतसि चाक्षिपत् ॥१०॥ १ लोके 'पडदो' ।२ भाषायाम् ‘गटर । वासुदेव बलदेवपूर्वभवचरिते ललितगंग दत्तभवः । || १७९॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy