SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ अष्टमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥१७८॥ राजानं क्षमयित्वाथ वसुदेवस्तया सह । ययौ गगनयानेन पुरे गगनवल्लभे ।। ५० ॥ समुद्रविजयोऽप्यगात् स्वं पुरं कंससंयुतः । तस्थौ च वसुदेवस्यागमने नित्यमुन्मुखः ।। ५१ ।। पित्रा कांचनदंष्ट्रेण खेचरेन्द्रेण कल्पिताम् । चंद्रास्यां बालचंद्रां तु वसुदेव उपायत ॥ ५२ ।। पूर्वोढा वरयोषितो निजनिजस्थानादथादाय सोऽन्वीतो व्योमचरैः पदातिभिरिवात्युच्चैर्विमानस्थितः आगाच्छौर्यपुरं समुद्रविजयेनोत्कंठितेनादरादाश्लिष्टः प्रसर जोर्मिपयसां पत्येव शीतद्युतिः ।। ५३ ।। सर्गः श्रीअरिष्टनेमिजिनचरितम् । | वसुदेवस्य * * * आगमनम् । इत्याचार्यश्रीहेमचंद्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्येऽष्टमे पर्वणि वसुदेवहिंडिवर्णनो नाम चतुर्थः सर्गः । || १७८॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy