________________
त्रिषष्टिशलाकापुरुषचरिते ॥१३४॥
| अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
| दवदंती
इति न्यग्रोधमार्गेण भैमी गंतुं प्रचक्रमे । नलाक्षराणि पश्यंती पार्श्वे नलमिव स्थितम् ।। ५६३ ॥ व्याघ्रा व्यात्ताननारतस्याः खादनायोत्थिता अपि । समीपमागंतुमलमनलस्येव नाभवन् ।। ५६४ ।। गच्छंत्यास्त्वरितं तस्या वल्मीकमथनोत्थिताः । जांगुल्या इव मूर्ताया नाभ्यसर्पन्महोरगाः ।। ५६५ ॥ स्वच्छायामपि भिदंतो दंतैरन्येभशंकया । मत्ता अपि ययुर्दूरं तस्याः सिंह्या इव द्विपाः ।। ५६६ ।। प्राभूवन् पथि गच्छंत्यास्तस्या नान्येऽप्युपद्रवाः । सर्वत्र कुशलं तासां स्त्रीणां याः स्युः पतिव्रताः ।। ५६७ ।। सा पुलिंदपुरंध्रीवातिविशंस्थलकुंतला । सद्यः स्नातेव सर्वांगमपि स्वेदजलाविला ।। ५६८ ।। करीरबदरीप्रायकंटकिद्रुमघर्षणैः । प्रक्षरद्रुधिरानिर्यन्निर्यासा!व सल्लकी ।। ५६९ ।। बिभ्रती मार्गसंक्रांतं रजस्त्वचमिवापरम् । त्वरितत्वरितं यांती दवत्रस्तेव हस्तिनी ।। ५७० ।। आवासितमुदैक्षिष्ट संकंट शकटादिभिः । मार्गे महर्द्धिकं सार्थं शिबिरं नृपतेरिव ।। ५७१ ।।
॥चतुर्भिः कलापकम् ॥ अचिंतयच्च सार्थश्चेत् कश्चिदप्यधिगम्यते । सोऽरण्याब्धितरंड: स्यात्तदा मे पुण्यसंपदा ।। ५७२ ॥ स्वस्थीभूय च सा तस्थौ यावत्तावच्च दस्यवः । परितो रुरुधुः सार्थं देवसेनामिवासुराः ।। ५७३ ।। तां चौरसेनामायांतीमीति चौरमयीमिव । दृष्ट्वा बिभ्युः सार्थलोकाः सुलभा धनिनां हि भीः ।। ५७४ ।। १ प्रक्षरद्रुधिरं यस्याः सा निर्यन् निर्गच्छन् यो निर्यासो रसस्तेनार्दा निर्यासो भाषायां “गुंद" इति ख्यातः । २. तरंडो नौः । ३ ईतिरुपद्रवः । भीलस्त्रीः I + स्कन्धादुत्पन्ना वनस्पतिः । • संकीर्णम् । भाषायां 'सांकडु'।
सतीत्वप्रभावः।
| १३४॥