________________
त्रिषष्टिशलाका
पुरुषचरिते
अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
॥१२८॥
व्याघ्रबूत्कारघोराद्रिगुहामुरगदारुणाम् । दुःश्वापदशताकीर्णां संकीर्णा भिल्ललुब्धकैः ।। ४८७ ।। सिंहमारितवन्येभदंतदंतुरभूतलाम् । क्रीडास्थानं यमस्येव नलः प्रापदथाटवीम् ।। ४८८ ।।
॥युग्मम् ॥ आकर्णाकृष्टकोदंडान् प्रचंडानभिसर्पतः । यमदूतोपमान् भिल्लान् गच्छन्नग्रे ददर्श सः ।। ४८९ ॥ भिल्लास्ते ननृतुः केऽपि पानगोष्ठिपरा इव । केऽपि चावादयन् श्रृंगमेकदंतद्विपोपमाः ।। ४९० ।। केचित् कलकलं चक्रू रंगादाविव नर्तकाः । केचिच्च ववृषुर्बाणान् धारासारानिवांबुदाः ।। ४९१ ॥ करास्फोटं व्यधुः केऽपि मल्ला इव नियोधिनः । सर्वे संभूय रुरुधुर्नलं श्वान इव द्विपम् ।। ४९२ ।।
॥त्रिभिर्विशेषकम् ।। द्रुतं रथादथोत्तीर्य कोशादाकृष्य नैषधिः । अनर्तयन्मुष्टिरंगेऽसियष्टिं नर्तकीमिव ।। ४९३ ॥ भीमजापि रथं मुक्त्वा बाहौ धृत्वावदन्नलम् । क एतेषु तवाक्षेपः सिंहस्य शशकेष्विव ।। ४९४ ।। व्यपार्यमाणश्चैतेषु पशुमात्रेषु नैषधेः । हेष्यत्यसौ भरतार्धजयश्रीवासभूरसिः ॥ ४९५ ॥ इत्युक्त्वा भीमतनया हुंकारानमुचन्मुहुः मांत्रिकी मंडलस्थेव स्वसमीहितसिद्धये ॥ ४९६ ॥ मुच्यमानास्तु ते भैम्या हुंकारास्तत्प्रभावतः । विशंतो भिल्लकर्णेषु तीक्ष्णायःशुचितां ययुः ।। ४९७ ।। १ मुष्टिरेव रंगं नाट्यशाला तस्मिन् ।
नलस्य भील्लैः
युद्धम् ।
|| १२८॥