________________
त्रिषष्टिशलाकापुरुषचरिते 1190 11
उपसृत्य च तत्कंठे रणज्झणितनूपुरा । स्वयंवरस्रजं न्यास्थन्निजां भुजलतामिव ।। २११ ।। दिवि दुंदुभयो नेदुस्तदा च धनदाज्ञया । मंगल्यकं चोन्मनसोऽप्सरसः सरसं जगुः ।। २१२ ॥ अहो धन्यो हरिश्चंद्रो वव्रे यस्य सुता वरम् । जगत्प्रधानमित्युच्चैर्विषूची वागभूत्तदा ।। २१३ ।। देवता धनदादिष्टा वसुधारां निरंतराम् । सद्यो ववृषुराचारलाजानिव कुलांगनाः ।। २१४ ।। वसुदेवस्य कनकवत्याश्चोपर्यमोत्सवः । तदा बभूव तन्वानो हर्षस्यैकातपत्रताम् ॥ २१५ ॥ अथ विज्ञापयामास श्रीदं नत्वा यदूद्वहः । किमायाता यूयमत्रेत्यस्मि ज्ञातुं कुतूहली ।। २१६ ॥ श्रीदः प्रोचे सहर्षस्तं शौरिमाबद्धकंकणम् । कुमार श्रूयतामत्र ममागमनकारणम् ॥ २१७ ॥ अस्यैव जंबूद्वीपस्य क्षेत्रे भरतनामनि । संगरं नाम नगरमस्त्यष्टापदसंनिधौ ॥ २१८ ॥ तत्राभून्मम्मणो राजा तस्य वीरमती प्रिया । सभार्यः सोऽन्यदाचालीत् पापद्धर्यै नगराद्बहिः ।। २१९ ।। सार्थेन सममायातमेकं मलमलीमसम् । क्षमाश्रमणमद्राक्षीद्रक्षःक्षुद्राशयोऽथ सः ।। २२० ।। असावशकुनं मेऽभून्मृगयोत्सवविघ्नकृत् । इति सोऽधारयत् साधुं सार्थाद्यूथादिव द्विपम् ॥ २२१ ॥ भूयो राजकुले गत्वा सकलत्रोऽपि भूपतिः । सोऽस्थाद्वादश घटिकास्तमृषिं विप्रलापयन् ।। २२२ ।। ताभ्यां जातानुकंपाभ्यां दंपतिभ्यां ततो मुनिः । अपृच्छि कुत आयासीः क्कवा गच्छसि कथ्यताम् ॥ २२३ ॥ १ सूचका । २ विवाहोत्सवः । ३ मृगयायै । ४ राक्षसवदुष्टाशयः । लोके 'ममरा' + मलेन मलिनम् ।
अष्टमं पर्व तृतीयः
सर्गः
श्रीअरिष्टनेमिजिन
चरितम् ।
कनकवत्या
वसुदेवस्य
वरणम् ।
॥ १०६ ॥