SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते |८१॥ | अष्टम पर्व द्वितीयः सर्गः | श्रीअरिष्टनेमिजिनचरितम् । किं विद्यासिद्धिहेतोस्ते यच्छामीति तयोदितः । वेगवत्यै देहि विद्यामित्यूचे वृष्णिनंदनः ।। ४८९ ॥ सा गृहीत्वा वेगवतीं ययौ गगनवल्लभे । जगाम वसुदेवस्तु तापसाश्रममेव तम् ।। ४९० ॥ सद्य आत्तव्रतौ भूपौ निन्दंतो निजपौरुषम् । तत्रायातौ प्रेक्ष्य शौरिः पप्रच्छोद्वेगकारणम् ॥ ४९१ ॥ तावूचतुश्च श्रावस्त्यामस्ति राजा महाभुजः । एणीपुत्रः पवित्रात्मा चरित्रैरतिनिर्मलैः ।। ४९२ ।। पुत्र्याः प्रियंगुसुंदर्याः स्वयंवरकृते नृपाः । तेनाहूता न चैकोऽपि तदुहित्रा वृतो वरः ।। ४९३ ॥ ततः संग्राम आरंभि क्रुद्धैः संभूय पार्थिवैः । एकेनापि हि तत्पित्रा जिताः सर्वेऽपि विद्रुताः ।। ४९४ ॥ गिरिषु प्राविशन् केऽपि केऽप्यरण्येऽप्सु केऽपि च । आवां तु तापसौ भूतौ धिग्नौं क्लीबी वृथाभुजौ ॥४९५ ॥ श्रुत्वेत्यबोधयत्तौ च जैनधर्म यदूद्वहः । ततः प्राव्रजतां शौरिः श्रावस्त्यां तु स्वयं ययौ ॥ ४९६ ॥ तत्रोद्याने देवगृहं त्रिद्वारं प्रेक्षते स्म सः । दुःप्रवेशं मुखद्वारे दत्तद्वात्रिंशदर्गले ॥ ४९७ ॥ पार्श्वद्वारा प्रविष्टः स प्रतिमास्तत्र चैक्षत । एकस्यर्गृहिणश्च त्रिपदो महिषस्य च ।। ४९८ ॥ किमेतदिति तेनैकः पृष्ये विप्रोऽब्रवीदिति । जितशत्रुनृपोऽत्रासीत्तस्य सूनुर्मूगध्वजः ॥ ४९९ ॥ श्रेष्ठी च कामदेवोऽभूत्स्वगोष्ठे सोऽन्यदा ययौ । जगदे दंडकाख्येन गोपालेन निजेन च ।। ५०० ॥ अस्या महिष्यास्तनयाः पंच पूर्व मया हताः । अयं षष्ठस्तनयो जातो भद्रतराकृतिः ॥ ५०१ ॥ १ मृगीपुत्रः ।२ जलेषु ।३ आवयोः । एणीपुत्रवृत्तान्तः । &॥ ॥ ८१॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy