SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व प्रथमः सर्गः श्रीऋषभ ।।३५॥ स्वामि चरितम् । गीतवादित्रनिर्घोषबन्दिकोलाहलाकुलम् । तद्विमानं जगर्जेव, नाथागमभुवा मुदा ।। ४६९ ।। सोऽथ सुप्तोत्थित इव, पश्यन्नवं व्यतर्कयत् । किमिन्द्रजालं?, किं स्वप्नः ?, किंमाया ? किमिवेदृशम् ? ॥ ४७० ॥ किमेतद् गीतनृत्तादि, मामुद्दिश्य प्रवर्तते ? । अयं लोको विनीतः किं, मह्यं नाथाय तिष्ठते ? ॥ ४७१ ।। इदं श्रीमदिदं रम्यभिदं सेव्यमिदं प्रियम् । इदमानन्दसदनं, सदः किमिदमासदम् ? ॥ ४७२ ।। स्फूर्जद्वितर्कसम्पर्क, तमकर्कशया गिरा । इति विज्ञपयामास, प्रतीहारः कृताञ्जलिः ॥ ४७३ ।। अद्य नाथ ! वयं धन्याः, सनाथाः स्वामिना त्वया । कुरु प्रसादं नम्रेषु, पीयूषसदृशा दृशा ।। ४७४ ।। स्वामिन्नशानकल्पोऽयं, यथासङ्कल्पितप्रदः । अनल्पानश्वरश्रीकः, सदा सुखनिकेतनम् ।। ४७५ ॥ अमुष्मिन् देवलोके च, त्वया पुण्यैरुपार्जितम् । विमानं श्रीप्रभमिदं, साध्वलङ्कुरुषेऽधुना ।। ४७६ ।। त्वत्सभामण्डनममी, तव सामानिकाः सुराः । एकोऽप्यनेक इव यैर्विमानेऽस्मिस्त्वमीक्ष्यसे ।। ४७७ ।। त्रायस्त्रिंशा अमी स्वामिन् !, पुरोधोमन्त्रितास्पदम् । त्वदादेशमपेक्षन्ते, यथासमयमादिशेः ॥ ४७८ ॥ पारिषद्याः सुराश्चैते, नर्मसाचिव्यकारिणः । लीलाविलासगोष्ठीषु, रमयिष्यन्ति ते मनः ॥ ४७९ ॥ सदा संवर्मितास्तीक्ष्णषत्रिंशच्छस्त्रधारिणः । स्वामिरक्षामहादक्षाश्चात्मरक्षा अमी तव ।।४८० ॥ लोकपाला अमी च त्वत्पुररक्षाधिकारिणः । अनीकपतयश्चैते, त्वदनीकधुरन्धराः ।। ४८१ ।। पौरजानपदप्रायाः, प्रकीर्णकसुरा इमे । देव ! त्वदाज्ञानिर्माल्यं, धारयिष्यन्ति मूर्धनि । ४८२ ।। दास्ययोग्याश्चाभियोग्याः, सेवन्ते त्वामितस्त्वमी । सुराः किल्बिषिकाश्चैते, म्लेच्छकर्मकृतस्तव ।। ४८३ ।। १ स्वामिसमागमजनितया । २ स्फुरद्विकल्पसम्पर्कम् । ३ कोमलया । ४ पुरोहितमन्त्रित्वस्थानम् । ५ कवचिनः । पूर्वभवचरिते पञ्चमो ललिताङ्गदेव भवः । ।।३५॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy