SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ ३०२ ॥ अत्यन्तवृष्ट्यनावृष्टी, अजीर्णातिक्षुधाविव । प्रभावेनाऽगदेनेव, जगतोऽप्यपसारयन् ॥ ५७ ॥ स्वान्येचक्रभवेनाऽन्तः शल्येनेवाऽपगच्छता । सद्यः प्रीतैर्जनपदैः, क्रियमाणागमोत्सवः ॥ ५८ ॥ सर्वसंहारघोराच्च, रक्षन् दुर्भिक्षतो जगत् । रक्षसो मान्त्रिक इव, स्तूयमानो भृशं जनैः ।। ५९ ।। भामण्डलं दधानश्च, जितमार्त्तण्डमण्डलम् । बहिर्भूतमिवाऽनन्तं, ज्योतिरन्तरसम्मितम् ।। ६० ।। चक्रवर्तीव चक्रेण, निःसाधारणतेजसा । प्रसर्पता पुरो व्योम्नि, धर्मचक्रेण राजितः ॥ ६१ ॥ लघुध्वजसहस्रेण, पुरो धर्मध्वजेन च । सर्वकर्मजयस्तम्भेनेव तुङ्गेन शोभितः ॥ ६२ ॥ स्वयं शब्दायमानेन, दिव्यदुन्दुभिना दिवि । क्रियमाणप्रयाणार्हकल्याण इव निर्भरम् ॥ ६३ ॥ नभः स्थितेन स्फटिकरत्नसिंहासनेन च । पादपीठसमेतेन, यशसेवोपशोभितः ॥ ६४ ॥ सुरैः सञ्चार्यमाणेषु, सौवर्णेष्वम्बुजन्मसु । कुर्वाणश्चरणन्यासं, सलीलं राजहंसवत् ॥ ६५ ॥ भिया रसातलमिव, विविक्षुभिरधोमुखैः । तीक्ष्णतुण्डैः कण्टकैरप्यनाक्लिष्टपरिच्छदः ।। ६६ ।। उपास्यमानो युगपद्, ऋतुभिर्निखिलैरपि । कर्त्तुं प्रायश्चित्तमिवाऽनङ्गेसाहाय्यपाप्मनः ॥ ६७ ॥ मार्गार्वनीरुहैरुच्चैर्दूरान्नमितमूर्द्धभिः । अपँसंज्ञैरपि नमस्क्रियमाण इवाऽभितः ॥ ६८ ॥ तालवृन्तानिलेनेव, मृदुना शीतलेन च । अनिलेनाऽनुकूलेन, सेव्यमानो निरन्तरम् ॥ ६९ ॥ न शुभं स्वामिवामानामिति ज्ञात्वेव पक्षिभिः । प्रदक्षिणं प्रोत्तरद्भिर्लयमानाग्रवर्त्मकः ॥ ७० ॥ १ औषधेन । २ स्वचक्रपरचक्रभवेन । ३ केवलज्ञानम् । ४ कमलेषु । ५ कामसाहाय्यपापस्य । ६ मार्गवृक्षैः । ७ निश्वटैः । ८ स्वामिप्रतिकूलानाम् । प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामि चरितम् । ऋषभजिना तिशयाः । ॥ ३०२ ॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy