SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् । ॥२४९ ॥ चक्रवर्त्तित्वपक्षेऽपि, तस्य सेवा त्वया कृता । अद्वैतभ्रातृसौहार्दपक्षमुद्दयोतयिष्यति ।। ११० ।। भ्रातेति यदि निर्भीको, नाऽऽयास्येतन्न साम्प्रतम् । आज्ञासारा न गृह्यन्ते, ज्ञातेयेन महीभुजः ।। १११ ॥ अयस्कान्तैरिवाऽयासि, देवदानवमानवाः । कृष्टाः प्रकृष्टैस्तेजोभिरायान्ति भरतेश्वरम् ।। ११२ ।। यमर्धासनदानेन, वासवोऽपि संखीयति । तमागमनमात्रेणाऽनुकूलयसि किं नहि ? || ११३ ॥ वीरमानितया चेत् तं, राजानमवमन्यसे । तर्हि तस्मिन् ससैन्योऽपि, त्वमब्धौ सक्तुमुष्टिवत् ।। ११४॥ चतुरशीतिलक्षास्तद्गजाः शक्रेभसन्निभाः । सह्याः केनाऽभिसर्पन्तः, पर्वता इव जङ्गमाः ? | ११५ ॥ तावतोऽश्वान् रथांचाऽस्य, विष्वक्प्लावयतो महीम् । कलेलानिव कल्पान्तोदधेः कः स्खलयिष्यति ? ॥११६॥ तस्य षण्णवतिग्रामकोटिभर्तुः पदातयः । तद्ग्रामप्रमिताः सिंहा, इव त्रासाय कस्य न ? ॥ ११७ ॥ एकः सुषेणः सेनानीर्दण्डपाणिः समापतन् । कृतान्त इव किं शक्यः, सोढुं देवासुरैरपि ? ।। ११८ ।। अमोघं बिभ्रतश्चक्रं, चक्रिणो भरतस्य तु । सूर्यस्येव तमस्तोमः, स्तोकिकैव त्रिलोक्यपि ।। ११९ ।। तेजसा वयसा ज्येष्ठो, नृपः श्रेष्ठः स सर्वथा । राज्यजीवितकामेन, सेव्यो बाहुबले ! त्वया ।। १२० ॥ अथ बाहुबलिर्बाहुबलापास्तजगद्बलः । इत्यभाषिष्ट गम्भीरध्वानोऽर्णव इवाऽपरः ।।१२१ ।। साधु दूत ! त्वमेवैको, वाग्मिनामैग्रणीरसि । ममाऽपि पुरतो वाचं, य एवं वक्तुमीशिषे ॥ १२२ ।। ताततुल्यो हि मे भ्राता, ज्यायान् सोऽपि यदिच्छति । समागम बान्धवानां, युक्तमेव तदप्यहो ! ।।१२३ ॥ १ अद्वैतभ्रातृवात्सल्यपक्षम् । २ ज्ञातिमावेन । ३ लोहानि । ४ सखिवदाचरति । * कोट्यः षण्णवति सि ।। ५ अल्पमात्रा । ६ अग्रेसरः । भरतबाहुबलि युद्धम् । ||२४९ ॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy