SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते ।। २३९ ।। वत्साः ! पुरुषवीरैर्हि, पुरुषव्रतधारिभिः । योद्धव्यं वैरिवर्गेणाऽनर्गलं द्रोहकारिणा ।। ८२८ ॥ राग द्वेषश्च मोहश्च, कषायाश्चेति वैरिणः । अनर्थदायिनः पुंसां, जन्मान्तरशतेष्वपि ।। ८२९ ।। रागो हि सद्गतौ पुंसामायसी पादशृङ्खला । द्वेषश्च नरकावासनिवासप्रतिभूर्बली ॥। ८३० ॥ मोहो भवार्णवावर्त्तप्रक्षेपणपैणो नृणाम् । कषायाः स्वाश्रयानेव, दहन्ति दहना इव ।। ८३१ ।। अनपायमयैस्तैस्तैरुपायास्त्रैर्निरन्तरम् । युद्धवा युवा विजेतव्यास्तदमी वैरिणो नृभिः ।। ८३२ ।। सेवाऽपि हि विधातव्या, धर्मस्यैवैकतायिनः । तच्छाश्वतानन्दमयं पदमीषत्करं यया ।। ८३३ ॥ अनेकयोनिसम्पातानन्तबाधानिबन्धनम् । अभिमानफलैवेयं, राज्यश्रीः साऽपि नश्वरी ॥। ८३४ ॥ किं च या स्वः सुखैस्तृष्णा, नाऽत्रुट्यत् प्राग्भवेषु वः । साऽङ्गारकारकस्येव, मर्त्यभोगैः कथं त्रुटेत् ? ।। ८३५ ।। अङ्गारकारकः कश्चिदादाय पयसो दृतिम् । जगाम कर्त्तुमङ्गारानरण्ये रीणवारिणि ।। ८३६ । सोऽङ्गारानलसन्तापान्मध्याह्नातपपोषितात् । उद्भूतया तृषाऽऽक्रान्तः, सर्वं दृतिपयः पपौ ।। ८३७ ।। तेनाऽप्यच्छिन्नतृष्णः सन् सुप्तः स्वप्ने गृहं गतः । आलूकलसनन्दानामुदकान्यभितोऽप्यपात् ।। ८३८ ।। तज्जलैरप्यशान्तायां, तृष्णायामग्नितैलवत् । वापीकूपतडागानि, पायं पायमशोषयत् ।। ८३९ ।। तथैव तृषितोऽथाऽपात्, सरितः सरितांपतीन् । न च तस्य तृषाऽत्रुट्यन्नारकस्येव वेदना ॥। ८४० ॥ मरुकूपे ततो यातः, कुशपूँलं स रज्जुभिः । बद्धवा चिक्षेप पयसे, किमार्त्तः कुरुते नहि ? ।। ८४१ ।। १ लोहमयी । २ प्रतिनिधिः । ३ ग्लहः । ४ नित्यानन्दमयम् । ५ शुष्कजले । ६ जलपात्रमेदाः । ७ दर्भपूलम् । प्रथमं पर्व चतुर्थः सर्गः श्री ऋषभ स्वामिचरितम् । अङ्गारकारक पुत्रान् प्रति दृष्यन्तेन प्रभोरुपदेशः, तेषां दीक्षा च । ।। २३९ ।।
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy