SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथम पर्व चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् । ॥१८५ ॥ नृपोऽपि विपुलां गङ्गापुलिनोवी निरन्तरैः । विविधैः सङ्कटीकुर्वन्नावासैर्विश्रमं व्यधात् ।। ५८ ॥ क्षरत्करिमदाम्भोभिः, पङ्किला कूलमेदिनी । तदा मन्दाकिनीनद्याः, प्रावृट्काल इवाऽभवत् ।। ५९ ॥ जाह्नवीस्रोतसि स्वच्छ, स्वच्छन्दं जगूहुस्ततः । वारीणि वारणवरा, वारिधौ वारिदा इव ॥६०॥ अतिपोरिप्लवत्वेनोत्प्लवमाना मुहुर्मुहुः । तत्र सस्नुस्तुरङ्गाश्च, तरङ्गभ्रमदायिनः ।। ६१ ।। सम्प्रविष्टैः श्रमादन्तर्गजाश्वमहिषोक्षभिः ।जातनूतननक्रेव, चक्रे विष्वक् सरिद्वरा ।। ६२ ।। अनुकूलयितुं कूलस्थितं नृपमिवाऽअसा । श्रमं गङ्गाऽहरच्चम्वास्तरङ्गोद्भूतसीकरैः ।। ६३ ।। महीभुजः सेव्यमाना, महत्या सेनया तया । कृशीबभूव गङ्गाऽपि, सद्यः कीर्तिरिव द्विषाम् ।। ६४ ।। तत्सैन्यगजराजानामयत्नालानतां ययुः । भागीरथीतीररुहो, देवदारुमहीरुहाः ।। ६५ ।। अश्वत्थसल्लकीकर्णिकारोदुम्बरपल्लवान् । लुलुवुः पशुभिर्हस्तिकृते स्तिपकाः क्षणात् ।। ६६ ।। कुर्वाणास्तोरणानीवोन्नमितैः कर्णपल्लवैः । विरेजुर्वाजिनो बद्धाः, श्रेणीभूताः सहस्रशः ।। ६७ ।। मकुष्ठ मुद्ग-चणक-यवादीनि जवात् पुरः । बन्धूनामिव निदधुरश्वानामश्वपालकाः ।। ६८ ॥ बभूवुः शिबिरे तत्र, चत्वराणि त्रिकाणि च । आपणानां श्रेणयश्च, विनीतायामिव क्षणात् ।। ६९ ।। गुप्यद्गुरुस्थूलपटकुटीभिः पटचारुभिः । नाऽस्मरन् पूर्वसौधानां, सुस्थिताः सर्वसैनिकाः ॥ ७० ॥ | शमीकर्कन्धुबब्बूलप्रायान् +न् लिलिहुर्मयाः । दिशन्त इव सैन्यानां, कार्य कण्टकशोधनम् ।। ७१ ।। १ तटमेदिनी । २ उत्तमगजाः ।३ अतिवेगेन । ४ मत्स्यविशेषाः । ५ महामात्राः । ६ घान्यकणविशेषाः । ७ वृक्षान् । ८ उष्ट्राः । भरतस्य दिग्जयार्थ प्रयाणम् । ॥ १८५॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy