SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथम पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् । ॥१३९ ॥ गुञ्जद्भिः फुल्लमाकन्दमकरन्दोन्मदालिभिः । मधुलक्ष्मीर्बभूवेव, स्वागतिकी जगत्प्रभोः ।। ९८७ ।। पूर्वरङ्ग इवाऽऽरब्धे, पञ्चमोच्चारिभिः पिकैः । अदर्शयल्लतालास्यं, मलयानिललासकः ।। ९८८ ।। कामुकेभ्य इवाऽऽश्लेषपादघातमुखासवान् । ददुः कुरबकाऽशोकबकुलेभ्यो मृगेक्षणाः ॥ ९८९ ।। तिलकः प्रबलामोदप्रमोदितमधुव्रतः । अशोभयद् युवभालस्थलीमिव वनस्थलीम् ।। ९९० ।। पुष्पस्तबकभारेण ननाम लवलीलता । पीनोरसिजभारेण, भृयसेव कृशोदरी ।। ९९१ ।। सहकारलतां मन्दमन्दं मुग्धां वधूमिव । विदग्धः कामुक इव, सस्वजे मलयानिल. || ९९३ । जम्बूकदम्बमाकन्दचम्पकाशोकयष्टिभिः । प्रवासिनो हन्तुमल यार्थक इव मन्मथः ।। ९९३ । प्रत्यग्रपाटलापुष्पसम्पर्कसुरभीकृतः । वारिवत् कस्य न ददो, मुदं मलयमारुतः ? ।। ९९४ ।। अन्तःसारो मधुरसैर्मधूको मधुभाण्डवत् । मधुपैरुपसर्पद्भिश्चक्रे कलकलाकुलः ॥ ९९५ ।। गोलिकाधनुरभ्यासं, कर्तुं कुसुमधन्वना । गोलिकाः सज्जिता मन्ये, कदम्बकुसुमच्छलात् ।। ९९६ ।। इष्टापूर्त्तप्रियेणेव, वसन्तेन प्रकल्पिता । वासन्ती भृङ्गपान्थानां. मकरन्दरसप्रपा ।। ९९७ ॥ सिन्दुवारेण दुर्वारकुसुमामोदसम्पदा । चक्रे घ्राणविषेणेव, महामोहः प्रवासिनाम ॥ ९९८ ।। वसन्तोद्यानपालेन, चम्पकेषु नियोजिताः । आरक्षा इव निःशङ्क. भ्रन्ति स्म मधुव्रताः ।। ९९९ ।। उत्तमानुत्तमानामप्यवनीरुहवीरुधाम् । श्रियं मधुर्दिदेश स्त्रीपुंसानामिव यौवनम् ॥१००० ।। तत्राऽवचेतुं कुसुमान्यारभन्त मृगीदृशः । महातिथेर्वसन्तस्य, दातुमर्पमिवात्सुका. ।। १००१।। अस्मास्वायुधभूतासु, स्मरस्याऽन्यैः किमायुधैः ? । इति बुद्धयेव कामिन्यः, कुसुमान्यवचिच्यिरे ।। १००२ ।। ऋषभप्रभण' वसन्तोत्सव निरीक्षणम् ।। १३१
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy