SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ।। १०६ ।। न कश्चिदुपमापात्रं, भवतो भवतारक ! । ब्रूमस्त्वत्तुल्यमेव त्वां यदि का तर्हि ते स्तुतिः ? ॥ ६०८ ॥ नाऽस्मि वक्तुमलं नाथ !, सद्भूतानपि ते गुणान् । स्वयम्भूरमणाम्भोधेर्मातुमम्भांसि कः क्षमः ? ।। ६०९ ।। इति स्तुत्वा जगन्नाथं, प्रमोदामोदिमानसः । विचक्रे पञ्चधाऽऽत्मानं, पूर्ववत् पूर्वदिक्पतिः ॥। ६१० ।। ईशानोत्सङ्गत्तः शक्रः, एकस्तत्राऽ प्रेमद्वरः । रहस्यमिव जग्राह, हृदयेन जगत्पतिम् ॥ ६११ ॥ अपरे पूर्ववत् स्वानि, स्वानि कर्माणि चक्रिरे । विनियुक्ता इव स्वामिसेवाविज्ञा बिडौजसः ।। ६१२ ।। वृतो निजामरैः सर्पन्नम्बरेणाऽमराग्रणीः । जगाम धाम तद् देव्याऽलङ्कृतं मरुदेवया ।। ६१३ ॥ तीर्थकृत्प्रतिरूपं तदुपसंहृत्य वासवः । तथैव स्थापयामास, स्वामिनं मातुरन्तिके ।। ६१४ । तामवस्वापनीं निद्रां पद्मिन्या इव भास्करः । स्वामिन्या मरुदेवाया, व्यपनिन्ये दिवस्पतिः ।। ६१५ ।। कूलिनीकूललुलितहंसमालाविलासभृत् । एकं दुकूलयुगलमुच्छीर्षे सोऽमुचत् प्रभोः ।। ६१६ ।। तत्रैव स न्यधाद् रत्नकुण्डलद्वयमीशितुः । बालत्वेऽपि समुद्भूतभामण्डलविकल्पदम् ।। ६१७ ।। एकं श्रीदामगण्डं च, स्वर्णप्राकारनिर्मितम् । विचित्ररत्नहारार्धहाराढ्यं हेमभासुरम् ।। ६१८ ॥ उपरि स्वामिनो दृष्टिविनोदाय पुरन्दरः । विताने स्थापयामास, नभसीव नभोमणिम् ।।६१९ ॥ ॥ सन्दानितकम् ॥ अथ श्रीदमादिशत्, प्रत्येकमपि सम्प्रति । हिरण्यस्वर्णरत्नानां, कोटीर्द्वात्रिंशतं द्रुतम् ।। ६२० ।। नन्दासन-भद्रासनान्यथ द्वात्रिंशतं पृथक् । अन्यच्च वस्त्रनेपथ्यप्रभृत्यतिमनोहरम् ।। ६२१ ॥ 9 सावधानः । प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् । सौधर्मेन्द्र विहित ऋषभजिनस्नात्रोत्सवः । ॥१०६ ॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy