SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् । ॥९१ ।। सहस्रयोजनोत्सेधो, विमानाग्रे हरिध्वजः । अशोभत पताकाभिर्निर्झरैरिव पर्वतः ।। ३८७ ।। ततः परिवृतो देवैः, शक्रः सामानिकादिभिः । कोटिसङ्ख्यैरराजिष्ट, स्रोतोभिरिव सागरः ।। ३८८ ।। विमानैरन्यदेवानां, विमानं तच्च वेष्टितम् । रुरुचे परिधिचैत्यैर्मूलचैत्यमिवोच्चकैः ।। ३८९ ।। अन्योऽन्यं चारुमाणिक्यभित्तिषु प्रतिबिम्बितैः । विमानैर्गर्भितानीव, विमानानि चकाशिरे ।। ३९० ॥ मागधानां जयजयध्वनैःर्दुन्दुभिनिस्वनैः । गन्धर्वानीकनाट्यानीकातोद्यध्वनितैरपि ।। ३९१ ।। दिङ्मुखप्रतिफलिता दारयदिवाऽभितः । सौधर्ममध्यतोऽचालीत्, तद् विमानं हरीच्छया ।। ३९२ ।। सौधर्मोत्तरतस्तिर्यग्मार्गेण च तदुत्तरत् । अलक्षि जम्बूद्वीपस्य, पिधानायेव भाजनम् ।। ३९३ ।। हस्तियायिनितो याहि, न मे सिंहः सहिष्यते । साँदिन्नपसर क्रुद्धः, कासरो वाहनं मम ।। ३९४ ।। मृगवाहन ! माऽभ्यागा, नन्वहं द्वीपिवाहनः । सर्पध्वज ! व्रजेतस्त्वं, पश्य मे गरुडं ध्वजे ॥ ३९५ ॥ किं पतस्यन्तरे मे त्वं, गतिविघ्नकरः पुरः । विमानं घट्टयसि भोः !, स्वविमानेन किं मम ? ॥ ३९६ ।। किं पश्चात्पतितोऽस्येहि, शीघ्रं याति सुराधिपः । मा कुप्य घर्षणेनाऽद्य, सम्मर्दः खलु पर्वणि ।। ३९७ ।। सौधर्मकल्पदेवानां, देवेन्द्रमुपसर्पताम् । एवमौत्सुक्यजन्माऽभून्मिथः कोलाहलो महान् ।। ३९८ ।। ॥पञ्चभिः कुलकम् ।। महाध्वजपटं रेजे, तद विमानं नभस्तलात् । अम्भोधिमध्यशिखराद, यानपात्रमिवोत्तरत् ।। ३९९ । नक्षत्रचक्रमध्येन, मध्येद्रुममिव द्विपः । मतीकुर्वदिव दिवं, मेघमण्डलपङ्किलम् ।। ४०० ।। १ बहिर्मण्डलस्थितचैत्यैः । २ इन्द्रेच्छया । * ण प्राचलत्तरम् । ३ हे अश्वारोह ! । सौधर्मेन्द्रागमनम् । ||९१॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy