SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते तौ तु पीठ महापीठौ, पर्यचिन्तयतामिति । उपकारकरो यो हि, स एवेह प्रशस्यते ॥९०७ ।। आगमाध्ययनध्यानरतावनुपकारिणौ । को नौ प्रशंसत्वथवा, कार्यकद्वयको जनः ।। ९०८ ।। ताभ्यामनालोचयङ्ग्यामितीाकृतदुष्कृतम् । मायामिथ्यात्वयुक्ताभ्यां, कर्म स्त्रीत्वफलं कृतम् ।।९०९ ।। ते षडप्यनतीचारां, खङ्गधारासहोदराम् । प्रव्रज्यां पालयामासुः, पूर्वलक्षाश्चतुर्दश ।। ९१० ।। संलेखनाद्वयपुरःसरमेकधीरास्ते पादपोपगमनानशनं प्रपद्य । सर्वार्थसिद्धिमधिगम्य दिवं त्रयस्त्रिशाब्ध्यायुषः सुरवराः षडपि ह्यभूवन् । ९११ ।। प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् । ॥६४ ॥ पूर्वभव चरिते द्वादशो देवभवः प्रथमसर्ग समाप्तिश्च । इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये Pm प्रथमे पर्वणि धनादिद्वादशभववर्णनो नाम प्रथमः सर्गः । ॥६४॥ * * *
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy