________________
श्रीमद्राजचन्द्रजैनशास्त्रमालायां
श्लोक १० यकारके
[हेमशब्दानुशासन ३-२-१२१ ] बहुभिगत्मप्रदेशरधिष्ठाता देहावयवा मर्माणि [ ] राणादस्त्रियां न वा [हमशब्दानुशासन २-२-७७] लब्धिस्यात्यपिना तु स्याद् दुःस्यितेनामहात्मना । छलजातिप्रधानो य: स विवाद इति स्मृतः ।।
[हरिभद्र सूरि-अष्टक १२-४ ] अभ्युपेत्य पक्षं यो न स्थापयति स वैतण्डिक इत्युच्यते
[उद्योतकर-न्यायवार्तिक १-१-१] दुःशिक्षितकुतशिलेशवाचालिताननाः। शक्याः किमन्यथा जेतुं वितण्डाटोपमण्डिताः ॥ गतानुगतिको लोक: कुमार्ग तत्प्रतारितः । मा गादिति छलादिनि प्राह कारुणिको मुनिः । [ प्रमाणप्रमेय "..."निःश्रेयसाधिगमः
[गौतम न्यायसूत्र १-१-१] अर्थोपलब्धिहेतुः प्रमाणम् [वात्स्यायनभाष्य ] सम्यगनुभवसाधनं प्रमाणम् [भासर्वज्ञ-न्यायसार] स्वपरव्यवसायि ज्ञानं प्रमाणम् [प्रमाणनयतत्त्वालोकालंकार और प्रमाणमीमांसा] प्रवृत्तिदोपजनितं सुखदुःखात्मकं मुख्यं फलं तत्साधनं तु गौणम्
[जयन्त न्यायमंजरी] द्रव्यपर्यायात्मकं वस्तु प्रमेयम् [प्रमाणनयतत्त्वालोकालंकार] साधर्म्यवैधर्म्य........कार्यसमाः [ गौतम न्यायसूत्र ५-१-१]
श्लोक ११ महोतं वा महाजं वा श्रोत्रियायोपकल्पयेत्
[याज्ञवल्क्यस्मृति आचार १०९] द्वौ मासो मत्स्यमांसेन त्रीन् मासान् हारिणेन तु । और णाथ चतुरः शाकुनेनेह पंच तु ॥
[मनुस्मृति ३-२६८ ] श्रूयतां धर्मसर्वस्वं श्रुत्वा चैत्राववार्यताम्
[चाणक्य १-७] संबद्धं वर्तमानं च गृह्यते चक्षुरादिना
[मी. श्लोकवार्तिक ४-८४ ] पुढवाइयाण जइवि हु होइ विणासो जिणालयाहिन्तो। तविसया विसुदिठुिस्स णियममो अत्यि अणुकंपा ॥ एयाहिंतो बुद्धा विरया रक्खन्ति जेण पुढवाई। इत्तो निव्वाणगया अबाहिया आभवमिमाणं ॥ रोगीसिरावेहो इव सुविजिकिरिया व सुप्प उत्ताओ। परिणाममुंदरच्चिय चिट्टा से वाहजोगे वि ॥
[जिनेश्वरसूरि-पंचलिंगी ५८, ५९, ६०]