SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ श्रीमद्राजचन्द्रजैनशास्त्रमालायां श्लोक १० यकारके [हेमशब्दानुशासन ३-२-१२१ ] बहुभिगत्मप्रदेशरधिष्ठाता देहावयवा मर्माणि [ ] राणादस्त्रियां न वा [हमशब्दानुशासन २-२-७७] लब्धिस्यात्यपिना तु स्याद् दुःस्यितेनामहात्मना । छलजातिप्रधानो य: स विवाद इति स्मृतः ।। [हरिभद्र सूरि-अष्टक १२-४ ] अभ्युपेत्य पक्षं यो न स्थापयति स वैतण्डिक इत्युच्यते [उद्योतकर-न्यायवार्तिक १-१-१] दुःशिक्षितकुतशिलेशवाचालिताननाः। शक्याः किमन्यथा जेतुं वितण्डाटोपमण्डिताः ॥ गतानुगतिको लोक: कुमार्ग तत्प्रतारितः । मा गादिति छलादिनि प्राह कारुणिको मुनिः । [ प्रमाणप्रमेय "..."निःश्रेयसाधिगमः [गौतम न्यायसूत्र १-१-१] अर्थोपलब्धिहेतुः प्रमाणम् [वात्स्यायनभाष्य ] सम्यगनुभवसाधनं प्रमाणम् [भासर्वज्ञ-न्यायसार] स्वपरव्यवसायि ज्ञानं प्रमाणम् [प्रमाणनयतत्त्वालोकालंकार और प्रमाणमीमांसा] प्रवृत्तिदोपजनितं सुखदुःखात्मकं मुख्यं फलं तत्साधनं तु गौणम् [जयन्त न्यायमंजरी] द्रव्यपर्यायात्मकं वस्तु प्रमेयम् [प्रमाणनयतत्त्वालोकालंकार] साधर्म्यवैधर्म्य........कार्यसमाः [ गौतम न्यायसूत्र ५-१-१] श्लोक ११ महोतं वा महाजं वा श्रोत्रियायोपकल्पयेत् [याज्ञवल्क्यस्मृति आचार १०९] द्वौ मासो मत्स्यमांसेन त्रीन् मासान् हारिणेन तु । और णाथ चतुरः शाकुनेनेह पंच तु ॥ [मनुस्मृति ३-२६८ ] श्रूयतां धर्मसर्वस्वं श्रुत्वा चैत्राववार्यताम् [चाणक्य १-७] संबद्धं वर्तमानं च गृह्यते चक्षुरादिना [मी. श्लोकवार्तिक ४-८४ ] पुढवाइयाण जइवि हु होइ विणासो जिणालयाहिन्तो। तविसया विसुदिठुिस्स णियममो अत्यि अणुकंपा ॥ एयाहिंतो बुद्धा विरया रक्खन्ति जेण पुढवाई। इत्तो निव्वाणगया अबाहिया आभवमिमाणं ॥ रोगीसिरावेहो इव सुविजिकिरिया व सुप्प उत्ताओ। परिणाममुंदरच्चिय चिट्टा से वाहजोगे वि ॥ [जिनेश्वरसूरि-पंचलिंगी ५८, ५९, ६०]
SR No.009653
Book TitleSyadvada Manjari
Original Sutra AuthorN/A
AuthorJagdishchandra Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1970
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size193 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy