________________
( ६ )
क्लेशं विनैव पठनपाठनादिकार्य्यं कुर्वाणा एव यथा सर्वत्र जीवने प्रौढा श्रासंस्तथैवामरणन्निरवाहयन् । ज्वराक्रान्तदिनपर्य्यन्त व्युत्पत्तिवादटीकारचनायां लग्ना आसन् । अत एवोक्तम्—
जयः कुले जयोऽभ्यासे जयः पण्डितमण्डले । जयो मृत्यौ जयो मोक्षे 'जयदेवः' सदा जयः ॥
इति
'जयनिवास'
प्रयाग
आश्विन कृष्णसप्तम्यां चन्द्रे १६६७ वैक्रमाब्दे
विदुषामनुचरः श्रीमदुमेशमिश्रः