________________
( ५ ) छात्रेण वर्णनमनुचितमेव प्रतिभाति । अस्त्वेतदेव पर्याप्तं यत् प्रायशो गणितशास्त्रवण सर्वष्वपि शास्त्रेषु तेषामधिकारः पूर्णतयाऽऽसीत् । शास्त्रविचारस्य तु सार एवैतेष्वेकत्रीकृत आसीत् । रत्नशशिरत्नभू-मिते (१६१६) च ईशवीये भारतसम्राट् पण्डितसम्राड्भ्य एभ्यो महामहोपाध्यायपदवीं वितीर्यास्याः पदव्याः प्रतिष्ठां वर्धयामासुः । महात्मनामेतेषां स्मारकास्तनिमिता ग्रन्थाः- (१) परिभाषेन्दुशेखरस्य टीका विजया (मुद्रिता)(२) शास्त्रार्थ रत्नावली (मुद्रिता)-(३) व्युत्पत्तिवादस्य टीका जया (मुद्रयमाणा)--(४) शब्देन्दुशेखरस्य टोका (अपूर्णा)-(५) महाविनायकस्थापनपद्ध ते:-(६) वास्तुपद्धति:--(७) शतचण्डीपद्धतिः-- (८) कुलदेवतास्थापनपद्धतिः-(६) नीलवृषोत्सर्गपद्धतिः-(१०) तुलादानपद्धतिश्चेति । पुत्रत्रयं कन्यकाद्वयं चेति । पुत्रेषु ज्येष्ठः श्रीमान् उमेशमिश्रः काव्यतीर्थः ‘एम० ए०', (डी० लिट०,) उपाधिभाक् प्रयागविश्वविद्यालये संस्कृताध्यापकपदमलङ्करोति ; मध्यमः श्रीरमेशो गृहकार्यं करोति; तृतीयः श्रीश्रीकृष्णः सम्पादितसंस्कारोऽधुना बाल्यावस्थायामेव (एम० ए०,) वर्तते। एवञ्चहिव समस्तसम्पदनुमापितप्राक्तनपुण्यराशयो नित्यसदनुष्ठा प्रत्यक्षीकृतब्राह्मण्या पूज्यपादाः सर्वथा सनातनधर्मावलम्बिनामादर्शा इवासन्।
अशेषविद्वज्जन दौर्भाग्ये वर्षेऽस्मिन् कर्णाभ्यन्तरव्रणमूलकसन्निपातज्वरेणाकान्ताः । तत्रापि ज्वरप्रलापेषु शास्त्रीयाण्येव वाक्यान्युच्चेरुः । मरणात् प्राक चत्वारि दिनानि मणिकर्णिकायां चक्रपुष्करणीतीर्थगङ्गाप्रवाहयोर्मध्ये स्थित्या--"उत्क्षिप्य वाहू त्वसकृद्ववीमि, त्रयीमयेऽस्मिस्त्रयमेव सारम् । विश्वे गलिङ्गम्मणिकर्णिकाम्बु, काशीपुरी सत्यमिदं त्रिसत्य"मिति पद्यमुच्चैर्घोष पन्तो मध्याह्नसमये मणिकणिकागङ्गाजले निमग्नार्धशरीराः १९८२ वैक्रमे फाल्गुनशुक्लसप्तम्यां विश्वेश्वरसायुज्यमगमन् ।
शून्यमधुना पण्डतमण्डलम्भारते, शास्त्रार्थचर्चात्वस्तप्रायैव । शोकसन्तप्तेनाधिकं वर्ण यतुन्न पार्यते । समाश्वासनस्थानमेतावदेव यदधिक