________________
५०
व्युत्पत्तिवादः
[ कारके नावच्छेदकतात्वावच्छिन्ना तथापि पूर्वोक्तरीत्योभयपर्याप्ताया अपि प्रतियोगितावच्छेदकतायाः अवच्छेदकतात्वपर्याप्तत्वमक्षतमेवेत्यवच्छेदकतात्वपर्याप्तावच्छेदकतानिरूपितावच्छेद्यतावत्वेन प्रतियोगितायाःप्रवेशेऽपि दोषानुद्धार एव। न च स्वनिरूपितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपाप्त्यनुयोगितावच्छेदकत्वसंबन्धेनावच्छेदकतात्वगतैकत्ववृत्तिप्रतियोगितानिरूपकपर्याप्तेरेव प्रवेशान्न दोष इति वाच्यम्। उक्तरीत्योभयवृत्त्यप्यवच्छेदकताऽवच्छेदकतात्ववृत्तित्वेनावच्छेदकतात्व एव । तत्रापि किञ्चिन्निवेशे पुनरपि पूर्वोक्तरीत्या दोष इत्यनवस्थापात इति चेत्-प्रत्रोच्यते । भेदत्ववृत्तित्वविशिष्टावच्छेदकतावद्भेदत्वमिति प्रतीताववच्छेदकतानिष्ठाधेयता भेदत्ववृत्तित्वावच्छिन्नैव नावच्छेदकतात्वावच्छिन्ना नापि भेदत्ववृत्तित्वावच्छेदकतात्वोभयधर्मावच्छिन्ना मानाभावात् । तथा च स्वनिरूपितावच्छेदकतात्वावच्छिन्नपर्याप्तिसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणतावच्छेदकत्वसंबन्धेन भेदत्ववृत्तिप्रतियोगितानिरूपकाभाव एवाप्रसिद्धत्वेन विवक्षितः । प्रकृताधेयताया भेदत्ववृत्तित्वावच्छिन्नत्वेनावच्छेदकतात्वावच्छिन्नत्वाभावान्न दोषः । न च भेदत्ववृत्तिमत् भेदत्वं भेदत्ववृत्त्यवच्छेदकतावत् भेदत्वमनयोः प्रतीत्योर्भेदत्ववृत्तित्वावच्छिन्नाया एवाधेयताया विषयत्वे वैलक्षण्यानुपपत्तिरिति वाच्यम् । एकत्रावच्छेदकतात्वस्य प्रकारत्वमपरत्र नेत्येतद्वैलक्षण्यस्यैव सत्त्वात्। विस्तरस्त्वस्मद्विरचितायां शास्त्रार्थरत्नावल्यां विजयायाञ्च द्रष्टव्यः । ___ यदि च भेदप्रतियोगिकोऽभाव इति। तका च यस्य कस्य चिद्धदस्य सत्त्वेऽपि यस्य कस्य चिद्भेदस्य तद्वयक्तित्वेनाभावसद्भावात् नाप्रसिद्धिरिति भाषः । नीलो घट इत्यादौ नीलस्य स्वनिष्ठप्रतियोगिताकत्वसम्बन्धेन विभक्त्यर्थभेदाभावैकदेशे भेदेऽन्वयोऽभावस्य च स्वरूपसम्बन्धेन घटेऽन्वयस्तथा च नीलनिष्ठप्रतियोगितानिरूपकभेदनिष्ठप्रतियोगितानिरूपकाभावविशिष्टो घट इति बोधः ।
ननु नीलप्रतियोगिक दस्यैव जले सत्त्वेन तस्य तद्वयक्तित्वेनाप्यभावो