SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ पञ्चमी ] जयाऽलङ्कृतः ३०५ योगिनि षष्ठ्यापत्तरित्युच्यते तदाप्यन्यार्थकतदादिपदयोगे पञ्चमी. प्रयोगापत्त्यार्थग्रहणासंभव इति । तथा च पटाद्भिन्नं घटाद्भिद्यत इत्यादौ पञ्चमीनिहाय तत्रापादानत्वमेव कथं चिदुपपादनीयम् । तथा हि-भिधातोर्नान्योन्याभावोऽर्थो घटाद्भिनत्ति पट इति प्रयोगापत्तेः । भिद्यते पट इत्यादिप्रयोगानुपपत्तेश्च । कर्तरि यगात्मनेपदासंभवात् । अदैवादिकाच्च नश्यन्संभवः । परस्मैपदित्वाच्च । अकर्मकधातुयोगे कर्मकर्तविवक्षाया अप्ययोगात् । कस्यचिदकर्मकस्य योगे ण्यर्थान्तर्भावेणैव कर्मकर्तत्वस्योपपादनीयत्वात् । अन्योन्याभावस्याजन्यतया तदर्थकधातोण्यर्थान्तर्भावस्य दुष्करत्वात् । भिद्यते कुसूल इत्यादौ भिदेविदारणार्थकत्वेन सकर्मकतया कर्मकर्तृत्वसंभवात् । अतोऽन्यत्वेन ज्ञापनं भिद्धातोरर्थः । ज्ञापनं ज्ञानविषयताप्रयोजकव्याप्तिपक्षधर्मता। सदाश्रयोऽसाधारणधर्म एव भिदादिकर्तकत्वाद्भेदक उच्यते। अन्यत्वप्रकारकानुमितिविषयतारूपधात्वर्थतावच्छेदकफलाश्रयो भिदाकर्मतया भेद्यः । एवं च पृथिवी इतरेभ्यो भिद्यते इत्यादौ पृथिव्यादेः कर्मतैव न केवलकर्तृता । अन्योन्याभावे साध्ये सर्वतान्त्रिकाणां तादृशप्रतिज्ञालिखनं केषांचिदनवधानेन प्रतिज्ञास्थवह्नयादिपदं वह्नयादिज्ञानविषयतार्थकम् । हेत्ववयवस्थपञ्चम्या ज्ञाप्यत्वं नार्थोऽपि तु प्रयोज्यत्वमेवेति मणिकारादिमतानुसारेणैव केषांचिदिति सूक्ष्मविवेचनचतुराः । अर्जुन: क्रोशाल्लक्ष्यं विध्यति । अद्य भुक्त्वायं द्वयहाभोक्ता इत्यादौ सप्तमीपञ्चम्यौ कारकमध्ये इति पञ्चमी प्रकृत्यर्थयोरध्वाकलयोः कारकद्वयव्यवधायकत मभिधत्ते । तथा च स्वाधिष्ठितदेशानन्तरक्रोशात्मकाध्वभागानन्तरदेशस्थं विध्यत्यर्जुन इत्यादिप्रथमस्थले बोधः । समभिव्याहृतकप्रधिष्ठितदेशानन्तयं विशेषणतया प्रकृत्यर्थान्वयि, विशेष्यतया प्रकृत्यर्थन्वयि चानन्तरदेशस्थत्वं पञ्चम्यथः । स्वीयैकार्यान्वितापरपदार्थान्वितापरस्वार्थबोधकत्वमप्यत्र व्युत्पत्ति २०
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy