________________
णस्वप्रागभावा धकरणस्वसंजातीययावत्कालवृत्तिसमभिव्याहृर क्रियानधिकरण सम् । चंचोक्तस्थले यावच्छब्देन पूजारूपक्रिया शुलदशलोनिष्ठाशसीमात्वनिरूपकत्वं प्रत्याय्यते । तावतैवार्थ शुकदशगजरदिात्वं लभ्यते । तन्निष्टसीमात्वनिरूपकत्वं च तर वृत्तिये सति कृष्णनवमीप्रागभावानधिकरणशुलदशमीप्रागभाव धिकरणतिथिकूर व्यापकत्वम् । तावता षोडशतिथ्यधिकरणकपोर शपूजारूपस्यैककर्मणो विधेयताया लाभः। व्याप्यकालसमुदाये सज तीयत्मविशेपणा पूजाया उक्तविशेषणद्वयाक्रान्तदण्डादिसमुदाय व्यापकत्वेऽपिन माधः । अन्वयितावच्छेदकरूपेण साजात्यस्य विव क्षणादुक्तस्थलेच तेथिमित्यस्याध्याहारेण दशमीपदार्थतावच्छेदकर तिथित्वघटितत्वेन वा यावत्पदार्थान्वयितावच्छेदकतया तिथित्व मानान्तेन रूपेण दण्डादेदशमीसजातीयत्वाभावात्। तिथिश्चाखण्ड कात्नविशेषरूपा, न तु चन्द्रमण्डलकलारम्भाद्यनुगुणक्रियापचयरू पाचूजायास्ता क्रियावृत्तित्वासम्भवात् । अत्र च प्रागभाव ए. यावत्पदाः। द्वितीयार्थः प्रतियोगित्ममनुयोगित्वं वा । तत्र त ल्पकृत्यर्थदशम्या अन्वयः। तावता दशमीप्रतियोगिकप्रागभाव लाभः । तस्य स्व पतियोग्यवृत्तित्वविशिष्टव्यापकतासम्बन्धेन पूजा रूपलमभिव्याहृतक्रियायामन्वयः । व्यापकत्वं च स्वाधिकरणति थिनिष्ठाभावप्रतियोगितानवच्छेदकपूजाविशेषत्वक्त्त्वम् ।। स्वाधि करणत्वं च स्वाधेिकरणकृष्णानवमीप्रागभावावच्छिन्नभेदविशिष्ट कालिकविशेपणतासम्बन्धेन । एतेन कृष्णनवमीप्रागभावाधिकरणप्रतियोगिकभेदस्टाव्यावर्तकतया तत्सामान्यभेदनिवेशे भाविकृष्ण
हतपदप्रतिपाद्यकाले पाद्यर्थः । तेनारभ्यतयामित्यादौ दशमापदसमभिव्याहुनतच्छब्दप्रतिपाद्य नवम्या ग्रहणम् ।
+---. .-