________________
शतजन्म
न्धेन वृक्षेऽन्वयाद्वाताभावविशिष्टो वृक्षः पतित इति शब्दतो लभ्यते । पतनेऽनुभवसिद्धौ वातजन्यत्वाभावलाभश्चार्थः, जन्यतायाः पदानुपस्थाप्यत्वात् । तदभावस्य तस्यावृत्त्यनियामकसम्बन्धत्वात्तदवच्छिन्नवाताभावस्य च शब्देन बोधयितुमशक्यत्वात् । पुत्रं विना गत इत्यादौ पुत्रादिपदं लक्षणया पुत्रगमनादिपरम् । विनापदबोध्यतदभावश्च समानकालीनत्वादिसंबन्धेन गमनेऽन्वेति । समानकालीनत्वघटकं कालनिष्ठं स्वाधिकरणत्वमनवच्छिन्नं बोध्यम् । अतो गमनादिकाले तदनधिकर-गदेशावच्छेदेन गमनाद्यभावसत्त्वेऽपि नातिप्रसङ्गः। भyrAngrim ___ केचित्तु उक्तस्थले साहित्यमेव विनपिदार्थ: तस्य च गमनादिकर्तर्यन्वयः। साहित्यं च स्वकर्तृकसमभिव्याहृतगमनादिक्रियासमानकालीनताहशक्रियाकर्तत्वरूपसाहित्याभावः। क्रियान्वयिस्वकर्तृकतादृशक्रियाकालीनत्वाभाव एव वा विनार्यः । कर्तृत्वे पुत्रादेराधेयत्वेनान्वयः। विभक्तिः साधुत्वाथैव । अस्तु वा प्राधेयत्वं द्वितीयाः । सप्तम्या प्राधेयत्वार्थकत्वेऽपि नात्र सप्तमीप्रसक्तिस्तस्याः कारकविभक्तित्वेन क्रियान्वयिस्वार्थबोधक-वात् । अत: शेषषष्ठीप्रसक्तया तामेवोपपदविभक्तिर्द्वितीया वाधत इति सर्वा उपपदविभक्तयः षष्ठयपवादिका इत्यस्याविरोध इति विनासमानार्थकयोऋतेऽन्तरणेति निपातयोरपि दर्शितैव रीतिः। एवं विनायुक्ततृतीयापञ्चमीस्थलेऽपि/मर्यादाभिविध्यर्थकयावच्छब्दयोगेऽपि द्वितीया दृश्यते तत्र मर्यादार्थको यावच्छब्दः । 'प्रारभ्य तस्यां दशमी तु यावत्प्रपूजयेत्पर्वतराजपुत्री'मित्यादौ सर्यादासीमाका नरूपादेशरुपा च । कालनिष्ठं तत्कालनिष्ठस्वसमभिव्याहृतकाल प्राग बावानधिकर
पूिटकर
'स्वसमभिव्याहृतकालेति। स्वसमभिव्याहृतकालेत्यस्य स्वसमभिव्या