SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ "कालभाव ध्वदेशानामन्तर्भूतक्रियान्तरैः। • सर्वैरकर्मकै योगे कर्मत्वमुपजायते” इति । :: तन्मते च मासमधीते मासमास्ते योजनं धावतीत्यादाभिव्याप्त्यर्थे कालाधवनारत्यन्तसंयोग इत्यनेन द्वितीयाविधानं याप्यनर्थक धात्वर्थेऽध्ययनन्थिल्यादिविशेषणतयाऽभिव्यापनार्थकक्रियाया अन्तर्भावेण तत्कतया तत्र द्वितीयोपपत्तेः । तादृशधात्वर्थे व्याप्त्यनन्तर्भावे मासमा त इत्यादौ द्वितीयया तबोधनेऽपि प्रास्यते मास इत्यादौ मासानी स्थित्यादिव्याप्यत्वलाभानिर्वाहात् तथाऽपि मासं रमणीया क्रोशं कुटिला नदील्यादौ भवतीत्यस्यानध्याहारेऽपि द्वितीयायाः साधुतानिर्वाहकत्वेन भाष्यकृतस्तत्सूत्रं सार्थकयन्ति । तत्र हि रमणीयत्वाशिव्याप्यत्वं मासादौ प्रतीयते । न च तत्र क्रियासमभिव्याहारोऽस्ति यत्राभिव्याप्तिरन्तर्भविष्यति तत्कर्मतया द्वितीया च स्यात् । एवं मासमासिनेत्यादावभिव्याप्तयन्तर्भावेण मासस्य कमलो पादनेऽपि कृद्योगात् पष्ठयव स्याद् न द्वितीयेत्यताऽपि लत्सूत्रं सार्थकम् । विनि । अथ केअाम भव्याप्तिर्याऽत्यन्तसंयोग उच्यते। न तावदव्याप्यवृत्तिः कालिक संवन्धः। कालिकसम्बन्धस्य व्याप्यवृत्तित्वं व्याप्यकालानवच्छिन्न दिवसादिमात्रवृत्तिर्मासादिनिष्ठसम्बन्धो दिवसावच्छिन्न इनि तत्र मासमास्त इति न प्रयोगः । मासपदार्थश्चात्र त्रिंशदिनमात्रस्थायी कश्चिदखण्ड: पदार्थः, न तु क्रियापचयस्तथा सति दिनैकादिमात्रस्थायिनोऽपि सम्बन्धस्य कासु चित् क्रियासु व्यायवृत्तितया नत्र तथा व्यवहारापत्तेरिति युक्तम् । चैत्रो मासं काश्यां तिष्टतील गदी काशीसंयोगस्य मासव्यापकस्यैकस्याभावेऽप्रामाण्यप्रसङ्गात्। संयोगव्यक्तीनां मासनिष्टकालिकसम्बन्धस्याबान्तरदिनाद्यात्म कालावच्छिन्नत्वात् । न च संयोगानां भेदेऽपि चैत्रीयसंयोगात्वा पवच्छिन्ननिरूपितकालिकसंबन्धावच्छिन्नाधारता 4971
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy