________________
.4M
- 41
Minal
सगरी
इत्यादौ भस्माद्याधेयत्वमुत्पत्तौ काष्ठांद्याधेयत्वं च नाशप्रतियोगित्वे तृतीयोपस्थाप्यं प्रकारतया भासते । कतत्वविशेषणता भासमानस्य निरुक्तभवनस्यान्तर्गतायामेवोत्पत्तौ भस्मादेराधेयत्वं सम्बन्धतया भासत इति व्युत्पत्तेः, काष्ठेन भस्म भूयते इत्यादया न प्रयोगाः। भावाख्यातस्य कर्तत्वाबोधकत्वात्। कर्मत्वान्तरविपणतानापनकृत्यादौ कर्मत्वस्य संसर्गतया भानमव्युत्पन्नमिति कष्ठं भस्मराशिः करोतीत्यादयो न प्रयोगाः ।"ngraorat. । अधिशीस्थासां कर्मत्यादिना यत्राधारस्य कमसुना तबाधारत्वमाधेयत्वं वा द्वितीयार्थः । स्थलीमधिशेत इलादी तादशार्थ द्वितीयायाः स्थल्या अधिशयितेत्यादौ कृत्प्रयोगे पष्टय श्च साधुत्वार्थमेवाधारस्य कर्मसंज्ञाविधानात् । अथ कुञर्थव्यापाररूपक्रियान्तर धात्वर्थेऽन्तर्भाव्य शयनादिरूपफलावच्छिन्नव्यापारर्थकसोपसर्गशीप्रभृतिधात्वर्थतावच्छेदकशयनादिरूपकफलाश्रय तयाऽऽधारस्य कर्मत्वोपपादनसम्भवात् तादृशसूत्राणां वैयर्थ्यमेव । अध्याद्युपसृष्टशीप्रभृतीनामेव च तादृशथि निरूढलक्षणी, न त्वन् पसृष्टानामती 'न स्थली शेत' इत्यादयः स्वारसिकप्रयोगा इति चेन धातोर्मुख्याथपरत्वेऽपि दर्शितप्रयोगनिहाय भगवता पाणिनिमानिना तादृशसूत्रप्रणयनात् । तदप्रणीतवतां सर्ववर्मप्रभृतीनां मुख्यार्थपराणां स्थल्यामधिशेत इत्यादिप्रयोगाणां साधुताया दुर्वारत्वाच्च ।
कालाध्वदेशानामकर्मकक्रियायोगे कैश्चित्कुर्मप्रत्ययार्थं विभाषया कर्मत्वमनुशिष्यते ।
२ अन्ये तु क्रियान्तरान्तभावणोक्तरीत्या तत्र पाचिकं कमणत्य- . यमुपपादयन्तस्तन्नानुशासति । उक्तञ्चतत्
१ क्रियान्तरेति । व्याप्त्यनकलमध्ययनंधात्वर्थ इति भाव ।