SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ या लोकिक विषय नाच्छ 2 4 नाकाशादिधर्मितावच्छेदकं किन्तु शुद्धलौकिक पयितात्वमेवेति । तस्य शुद्धलौकिकविपयितात्वा वच्छेदेनाकाशाद्यभावावगाहि ज्ञानं प्रत्येव प्रतिबन्धकतया निरुक्तधमावच्छेदेनाक शाद्यभावावगाहिज्ञानस्य तद्प्रतिबध्यत्वाच्च । एतेन तत्राकाशादिपदस्याकाशादिनिरूपितत्वार्थकतां द्वितीयायाः खण्डशो निर पितत्वलौकिकविपयितात्वोभयार्थकतां वा स्वीकृत्य लौकिकवियितायां आश्रयतासंबन्धावच्छिन्नप्रतियोगिताकतदभाववोधोपगमेनापि न निस्ताः । 'घट आकाशं न पश्यतीत्यादौ नितामेवागतिः । यन्तु निर्थस्य द्वेधा भानोपगमेन आकाशाद्यनिरूपितन्तौकिक विप 'यिताशालिचाक्षुपाश्रयत्वाभाववान् घट इत्याक रकस्तत्रान्वयबोध इति । तदपि न । तथा सति चैत्रो घटं न पश्यति मैत्र आकाशं न पश्यतीत्यादिवाक्यजन्यशाब्दबोधादविलक्षणबोधस्य सर्वानुभवसिद्धस्य तादृशवाक्यादनुपपत्तेः । नहि तत्रापि नाश एव शाब्दवोधः । तथा सति चेत्रो यदा घटादिकं न पश्यत्यपि तु पटादिकमेव तदा घटाद्यनिरूपिततल्लौकिकविपयिताशालिचा नृपालयत्वाभावस्य तत्र बाधात् चैत्रो घटं न पश्यतीति प्रयोगानुपपतेः । यदा च भावमात्रं पश्यति तदा भावानिरूपितलौकिकविपयिताशालिचाक्षुपाश्रयत्वाभावसत्त्वात् भावं न पश्यति चैत्र इत्यादिप्रयं गापत्तेः । एवमाकाशं न पश्यति घट इत्यादौ काद्यनिरूपितलौकिक विपयि. ताशालिचाक्षुपाश्रयत्वाभावस्य वाक्यार्थत्वं यदाऽऽ काशाद्यतिरिक्तप 'तस्यति । श्राकाशं पश्यतीतिवाक्यजन्यबोधस्यत्य : । न विस्तार इति । अत्र कल्पेऽप्याश्रयत्वसम्बन्नावच्छिन्नप्रतियोगितकाभावो विषयितायां विषयित्वावच्छेदेन तत्सामाना करण्येन वा त्रुवोपितः बोधनन्तु केनापि रूपेणाशक्यं प्रदर्शितप्रति प्रतिवध्यभावानुपपत्तिरूपदीप ग्रस्तत्वादिति भावः ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy