SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ विशेष्यकताया: गर्वानुभवसिद्धाया भङ्गप्रसङ्गाच, चाक्षुषादिनिष्ठलौकिकविपयिता पावच्छिन्नस्य पदाद्वाक्याच्चानुपस्थितत्वात्तदभाव, म्याकाशादो भान सम्भवाच्च । भावान्वयबोधे च लौकिकविषयिताप्रकारेण चानुपादेर्भानात् । अभावान्वयबोधे चाक्षुषप्रकारेण तस्या भानमयुक्तम् । अस्तु वा वृत्त्यनियामकोऽपि संवन्धोऽभावप्रतियोगिनावच्छेदकल्य तथापि निरूपितत्वसंबन्धावच्छिन्नप्रतियोगिताकस्य विपयिताविशेपनि टाकाशाद्यभावस्य भानोपगमो न संभवति । तथा सति पाक शं पश्यति चैत्र इत्याकारकवाक्यजन्यबोधदशाय आकाशं न पश्यति चैत्र इत्यादिवाक्याच्छाब्दबोधप्रसङ्गात् । आकाशं पश्यति मैत्र इत्यादिभ्रमदशायां अाकाशं न पश्यति चैत्र इत्यादिवाक्य च्छाब्दबोधस्य दुरपन्हवतया लौकिकविषयितात्वासामानाधिकररायेनैव तादृशाभावबोधकं तद्वाक्यमुपगन्तव्यम्। नाशवोधश्च ले किकविपयितात्वसामानाधिकरण्यमात्रेणाकाशादिनि चपितत्वाभावावगाहिदर्शितयोग्यताज्ञानाप्रतिवध्य एव । न च चैत्रीयचाक्षुपादि नलौकिकविपयितात्वावच्छेदेनैव तादृशाभावो दशितवाक्येन प्रत्यार यते इति चैत्रीयचाक्षुपादिनिष्ठलौकिकविषयितायां आकाशीयत्व द्यवगाही चैत्र आकाशं पश्यतीति वाक्यजन्यबांधः प्रतिवध्नात्येव तादृश'वाक्यजन्यधियमिति वाच्यम् । तादृशविपयितात्वेन विपयिताया अनुपस्थिनेस्तदवच्छेदेनाभावप्रत्यायनासंभवात् । चैत्र आकाशं पश्यतीतिवाक्यजन्यबोधे चैत्रांशे दशनाश्रयत्वं विशणं दर्शनांशे लौकिकविपयिताविशेषणमितिरीन्यैव पदार्थानां भ'नात चैत्रीयचाक्षुपादिनिष्टलौकिकविषयितात्वं -- - ---............. .. . .' ' 'तादृशेति । चत्र यचाक्षपादिवत्तिलौकिक बिद्ययितायामाकाशीयत्वाभाबावगाहिज्ञानमित्यर्थः
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy