________________
गन्धविपयितायाश्च तादृशसंबन्धेनान्वयः' । एक वर्मिविशेषणतयोपस्थितस्य स्वातन्त्र्येणान्यविशेषरणतयान्वयबुद्धे वाव्युत्पन्नत्वात् । अत्रौंच प्रत्यक्षपारतन्त्र्येणैव गन्धविपयिताया शाख्यातार्थेऽन्वयेन व्युत्पत्तिविरोधविरहात् । वस्तु वा गन्धः लौकिक विपयिता ' प्रत्यक्ष च विशकलितमेव धातोरर्थः । कर्त्राख्यातादिसमभिव्याहारे गन्धविपयितायाः प्रत्यक्षविशेषणतया कर्माख्यातसमभिव्याहारस्थले च प्रत्यक्षं विशेष्यतयेति न कश्चिद्दोपः जिम्रत्यर्थ गन्धविषयितानिरूपित निरुक्तप्रकारितानिरूपकत्वमेव पुष्पादिनिष्ठ जि. प्रतिकर्मत्यमिति दिक् ।
अथ दृश्यादिसमभिव्याहृतद्वितीयाया लौकिक विपयितार्थकत्वे सौरभं न पश्यतीत्यादौ सौरभादिनिरूपितलौकि कविपयिताशालिचानुपाद्यप्रसिद्धया आकाशं न पश्यतीत्यादौ चाकाशादिनिरूपितलौकिकविषयिताया एवाप्रसिद्धया तादृशविपरिताशालिचाक्षुपाश्रयत्वाद्यभावरूपवाक्यार्थाप्रसिद्धि: । नच सौरभ न पश्यतीत्यादौ सौरभादिनिरूपितलौकिकविपयित्वाभावः चाक्षुपादौ प्रतीयत इति वाच्यम् । एवमप्याकाशं न पश्यतीत्यादावप्रर्त कारात् । न च लौकिक विषयितायां निरूपितत्यसंबन्धावच्छिन्नप्रतियोगिताकाकाशाभावः प्रतीयत इति वाच्यम् । वृत्त्यनियामकस् बन्धस्य संसर्गाभावप्रतियोगिता नवच्छेदकतया तादृशाभावप्रसिद्धः । एतेन निप कतासंबन्धेन चाक्षुपादिनिष्ठलौकिकविषयिताया भावस्तत्राका शादौ प्रतीयत इत्यपि निरस्तम् । अन्वयबोधस्य प्रथमान्तार्थमुख्य
' इति । अन्यथा गन्धविपवित्रित्यनतनकारतायाः कालादावपि सम्भवेन काल यात्रायत इत्यस्यापि प्रामापत्तिरिति भावः । तिरुक्तप्रकारितानिरूपकत्वमेवेति । प्रकारताथ त्वमित्यर्थः ।