SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ प्रथमा ] जयाऽलङ्कृतः १७३ यत्त द्वे शते त्रीणि शतानीत्यादौ संख्यैव शतादिशब्दार्थः, न तु संख्येयं, संख्येयस्य तदर्थत्वे “त्रिंशत्याद्याः सदैकत्वे सर्वाः 'संख्येयसंख्ययोः संख्यार्थे द्वित्ववहुत्वे" इत्यनुशासनविरोधात् द्विवचनादिसाधुतानुपपत्तेः । गवां शतानीत्यादौ पष्ठ्यर्थान्वयानुपपत्तेश्च । न चाभेदः षष्ठ्यर्थः । तथा सति ब्राह्मणा दश इत्यत्र ब्राह्मणानां दशेत्यपि स्यात् । अस्माकं चादशेभ्यः संख्या: संख्येये वर्त्तन्ते 1 अतः परं संख्या संख्येये चेत्यनुशासनाद्दशादिशब्दानां शतादिशब्दवत्संख्यानाकित्वाभावाद्दशत्वादिसंख्यायाः पदार्थतावच्छेदकत्वेन तत्र पष्ठ्यर्थसम्बन्धान्वयासम्भवेन न तथा प्रयोग इति । २ तदसत् । गवां शतं शतानीत्यादौ संख्यायाः प्राधान्येन शतादिशब्दवाच्यत्वे गवां शतं दद्यादित्यादौ शतादिपदार्थस्य संख्याया दानादिकर्मत्वान्वयायोग्यतया प्रामाण्यानुपपत्तिः । गवां शतं शुक्लमित्यादौ संख्यायां शुक्लाद्यभेदान्वययोग्यताविरहात्तदनुपपत्तिश्र । तस्मादशादिशब्दा इव विंशतिशतसहस्रादिशब्दा अपि संख्यावच्छिन्नवाचका एव । न तु धर्मिविशेषणतानापन्नसंख्यावाचकाः । 1 विशत्याद्याः सदैकत्वे सर्वा इति । विंशत्याद्याः सर्वाः संख्यावाचकशब्दाः संख्येय संख्ययार्वर्त्तन्ते । 'संख्यार्थे द्वित्वबहुत्वे स्तस्तासु चानरतेः स्त्रियः' इत्युत्तरार्द्ध संख्यारूपेऽर्थे द्वे त्रीणि शतानीति द्विबहुत्वे भवतः इत्युक्तेरवशिष्टसंख्यार्थकत्वे विंशत्याद्याः सर्वाः संख्याशब्दा एकत्वे वर्त्तन्ते इत्यर्थो लभ्यते । तथा च संख्यार्थवत्वे एकवचनमेव साध्विति दिक् । १ 1 २ प्रदशेभ्यः । प्रदशतो वा पाठः) इति । एकादारभ्याष्टादशपर्य्यन्ताः संख्यावाचकाः शब्दाः संख्येये वर्त्तन्ते । संख्येये ह्यादश त्रिष्वित्यनुशासनात् । अतः परा विंशत्या शब्दाः संख्याने संख्येये चेत्यर्थः । विंशति ब्राह्मणा इति संख्येये ब्राह्मणानां विशतिरित्यादि संख्याने इति ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy