SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आकाशावित्यादिवाक्यूजन्यशाब्दबोधस्याप्रमात्वानुपपत्त्यैव ताहशसंबन्धसिद्धेः । तादृशबुद्धेः समवायविषयकत्वे प्रमात्वनिराकरणस्य कर्तुमशक्यत्वात् । उद्देश्यतावच्छेदकव्याप्तिविशिष्टसमवायस्य संसर्गतापगमे घटावित्यादिवाक्यस्याप्यप्रमाणतापत्तिः । ल्वे प्यरन्तु समधूम দেते ६ समवायस्यैकेन घटादिनिष्ठस्य द्वित्वादिसमवायस्य पटादावपि सत्त्वन घटत्वाद्यव्याप्यत्वात् । न चोद्देश्यतावच्छेदकव्याप्यद्वित्वादिसमवायत्वेनैव संबन्धतास्तु । द्वित्वादिसमवायस्य घटत्वाद्यव्याप्य - त्वेपि द्वित्वादेस्तचाप्यतया न घटावित्यादेरप्रमाणतेति वाच्यम् ।। एवं सति तथाविवद्वित्वादेरेव लाघवेन द्वित्वादिसंबन्धतौचित्यात् । अथास्त्वेवमेव तावतापि पर्याप्तिसंबन्धस्य विलयादिति घेत्-न । द्वित्वादिस्वरूपस्यैव द्वित्वादिपर्याप्तित्याभिमतसिद्धेः । उक्तं च दीधितिकृता- 'पर्याप्तिश्चायमेको घट इमौ द्वावित्यादिप्रती - तिसाक्षिकः स्वरूपसंवन्धविशेष' इति । समवायस्य नानात्वमते च द्वित्वादिसमवाय एव तत्पयाप्तिर्न तु स्वरूपमतिरिक्तपदार्थों वेत्यन्यदेतत् । पते आकाशं न द्वे इत्यादिप्रतीतिवदाकाशं न द्वित्ववदिति प्रतीतेः प्रमात्वस्य वारणाय समवायेन द्वित्वादिमद आकाशत्वावच्छेदेन न स्वीकर्त्तव्यः । तथा च पर्याप्तरविलक्षणत्व आकाशं न हे इत्यादिप्रतीतेरप्यप्रमात्वापत्तिरिति “लन्न । आकाशं न द्विवदिति प्रतीतौ द्वित्वसमवायावच्छिन्नभेद एव विषयः मतुपा संवन्ध्युल्लेखात् । न तु द्वित्वाद्यवच्छिन्नभेदः । एवं चाकाशत्वाद्यवच्छेदेन द्वित्वाद्यवच्छिन्नभेद एव स्वीकर्त्तव्यः । न तु तत्संबन्धावच्छिन्नभेद इत्याकाशं न द्वे इति प्रतीतेरप्रमात्वस्याकाशं न द्वित्ववदिति प्रतीतेर्वा प्रमात्वस्य न प्रसङ्ग इति । अथोद्देश्यतावच्छेदकव्याप्यपर्याप्तेर्द्वित्व संबन्धत्वे धवखदिरौ छिनत्तीत्यादौ उद्देश्यतावच्छेदकी भूतधवत्वखदिरत्वव्याप्यं द्वित्वादिद्वयमेव प्रत्येतव्यम् । न तु धवखदिरादिपर्याप्तद्वित्वादिकम् । तथा
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy