________________
17
१५८ व्युत्पत्तिवादः
[ कारके द्वित्ववद्भेदस्य भवतामप्यनुमतत्वात् प्रकृत्यर्थगतैकत्वाविवक्षायां' घटो न द्वावित्यादिप्रयोगापत्तिरिति वाच्यम् । तादृशप्रयोगाभावे 'घटत्वादेर्द्वित्वपर्याप्तेरिव द्वित्वादिमन्दस्याप्यनुयागितावच्छेडकताया अप्रामाणिकत्वात् , प्रतियोगितावच्छेदकति या भेदावच्छेदकतानियतत्वासिद्धेः। ____ अस्तु घातिप्रसक्तोऽपि घटत्वादिर्द्वित्वपर्याप्तेर पच्छेदकः घटावित्यादिप्रतीतिबलात्। वस्तुतस्तु घटत्वादेः प्रत्ये-द्वित्वपर्याप्तयनवच्छेदकत्वेऽपि द्वित्वपर्याप्तित्वावच्छिन्नानतिप्र सक्ततया तदवच्छिन्नावच्छेदकत्वमव्याहतमेव ।
अथ पयोख्यिविलक्षणसम्बन्धं एवाप्रामाणिकः तत्कथं तत्सम्बन्धता। आकाशो न द्वावितिप्रतीतिस्तु समवायसम्ब'न्धावच्छिनप्रतियोगितावच्छेदकताकद्वित्वावच्छिन्नभेदविपयिकैवास्ताम्। आकाशादौ द्वित्वसमवायसत्त्वेपि द्वित्वादें वोभयादिवृत्तिधामावावच्छिावोपगमात्तदनवच्छेदकाकाशत्वाद वच्छेदेन समवायसंबन्धेन तद्वतो भेदस्य वृत्तौ बाधकाभावा इति चेब-न ।
'एकत्वाविवक्षायामिति । एकत्वविवक्षायामाकाशो न द्वाविति वदिष्ट एवेति भावः ।
२ उद्देश्यतावच्छेदकावच्छिन्नपर्याप्तिसम्बन्धेर्दैवान्वयमुरीकृत्याह-प्रतातिबलादिति । __'अव्याहतमेवेत्यादि। तत्पदप्रतिपाद्यघटाद्यर्थान्वयिद्वित पर्याप्त्यपेक्षागी घटत्वादेन्यूनवृत्तित्वाभावादाह-अव्याहतमिति । अन्यथा द्रित्वपर्याप्तित्वावच्छिन्नस्य पटादावपि सत्त्वेन घटादावपि सत्त्वेन घरत्वादेरतदपेक्षया न्यूनवृत्तित्वात् । अन्यनानतिप्रसक्तधर्मस्यैव प्रतियो तावच्छेदकता व्याधकरात्पलायमानहरिणस्य वागुरापातः स्यादिति दिव ।