________________
५४
प्रमाणनयतत्वालोके [सू० १०९ विरुद्धसहचरानुपलब्धियथा-अस्त्यस्य मिथ्याज्ञानं,
सम्यग्दर्शनानुपलब्धेः॥ १०९॥ अत्र विधेयं मिथ्याज्ञानं तद्विरुद्धं सम्यग्ज्ञानं तत्सहचरं सम्यग्दर्शनं तस्यानुपलब्धिरिति विरुद्ध सहचरानुपलब्धिः ॥ १०९ ॥
इति बालबोधिन्याख्यया टिप्पण्या विभूषिते श्रीवादिदेवसूरिसंहन्धे प्रमाणनयतत्त्वालोके प्रत्यक्षस्वरूपनिर्णायको
तृतीयः परिच्छेदः।
विधेयं मिथ्या उपलब्धः।
दर्शनं
.. नुपलम्भात् ख ।