________________
सू० १०५-१०८]
तृतीयः परिच्छेदः
५३
लब्धिः, विरुद्ध स्वभावानुरब्धः, विहार कानुब्धः, विरुद्धसहरानुपलब्धिवेति पञ्चकारेत्यर्थः ॥ १०४ ॥
विरुद्धका
शरीरिणि रोगातिशयः
समस्ति, नीरोगव्यापारानुपलब्धेः ॥ १०५ ॥ अत्र वियोगातिशयः नारोग्यं तस्य कार्य व्यापारविशेषस्तस्यानुरिति विरुद्ध कार्यानुधिः ॥ १०५ ॥
-
विरुद्ध कारणानुपलब्धिर्यथा - विद्यतेऽत्र पाणिनि कष्टम् इष्टसंयोगाभावात् ॥ १०६ ॥
,
अत्र विधेयं कष्टं तद्विरुद्रं मुखं तस्य कारणनिष्टसंयोगस्तस्यानुपलब्धिरिति विरुद्ध कारणानुपलब्धिः ।। १०६ ।
विरुद्धत्व भावानुपलब्धिर्यथा-वस्तुजान ने कान्ता
त्मकम्, एकान्तस्वभावानुपलम्भात् ॥ १०७ ॥ अत्र विवेयं अनेकान्तात्मकं तद्विरुद्वमे कान्तात्मकं तत्स्वभावस्यानुपलब्धिरिति विरुद्वस्वभावानुपलब्धिः ॥ १०७ ॥
विरुद्वव्यापकानुपलब्धिर्यथा - अस्त्यत्र छाया, औष्ण्यानुपः ॥ १०८ ॥
अत्र विधेया छाया : तद्विरुद्धस्नापः तस्य व्यापकमौष्ण्यं तस्यानुपलब्धिरति विरुद्वव्यापकानुपलब्धिः ॥ १०८ ॥