SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ सू० १०५-१०८] तृतीयः परिच्छेदः ५३ लब्धिः, विरुद्ध स्वभावानुरब्धः, विहार कानुब्धः, विरुद्धसहरानुपलब्धिवेति पञ्चकारेत्यर्थः ॥ १०४ ॥ विरुद्धका शरीरिणि रोगातिशयः समस्ति, नीरोगव्यापारानुपलब्धेः ॥ १०५ ॥ अत्र वियोगातिशयः नारोग्यं तस्य कार्य व्यापारविशेषस्तस्यानुरिति विरुद्ध कार्यानुधिः ॥ १०५ ॥ - विरुद्ध कारणानुपलब्धिर्यथा - विद्यतेऽत्र पाणिनि कष्टम् इष्टसंयोगाभावात् ॥ १०६ ॥ , अत्र विधेयं कष्टं तद्विरुद्रं मुखं तस्य कारणनिष्टसंयोगस्तस्यानुपलब्धिरिति विरुद्ध कारणानुपलब्धिः ।। १०६ । विरुद्धत्व भावानुपलब्धिर्यथा-वस्तुजान ने कान्ता त्मकम्, एकान्तस्वभावानुपलम्भात् ॥ १०७ ॥ अत्र विवेयं अनेकान्तात्मकं तद्विरुद्वमे कान्तात्मकं तत्स्वभावस्यानुपलब्धिरिति विरुद्वस्वभावानुपलब्धिः ॥ १०७ ॥ विरुद्वव्यापकानुपलब्धिर्यथा - अस्त्यत्र छाया, औष्ण्यानुपः ॥ १०८ ॥ अत्र विधेया छाया : तद्विरुद्धस्नापः तस्य व्यापकमौष्ण्यं तस्यानुपलब्धिरति विरुद्वव्यापकानुपलब्धिः ॥ १०८ ॥
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy