________________
प्रमाणनयतत्वालोके [सू० १००-१०४ पूर्वचरानुपलब्धियथा-नोद्गमिष्यति मुहूर्तान्ते स्वाति
नक्षत्रं, चित्रोदयादर्शनात् ॥ १० ॥ अत्र प्रतिषेध्यः स्वात्युदयः तत्पूर्वचरश्चित्रोदयस्तस्यानुपलब्धिरिति पूर्वचरानुपलब्धिः ॥ १० ॥ उत्तरचरानुपलब्धियथा-नोदगमत् पूर्वभद्रपदा मुहूर्तात्
पूर्वम् , उत्तरभद्रपदोद्गमानवगमात् ॥ १०१॥ अत्र प्रतिषेध्यः पूर्वभद्रपदोदयः तदुत्तरचरं उत्तरभद्रपदोदयः तस्यानुपलब्धिरित्युत्तरचरानुपलब्धिः ॥ १०१ ॥ सहचरानुपलब्धियथा-नास्त्यस्य सम्यग्ज्ञानं,
सम्यग्दर्शनानुपलब्धेः ॥१०२ ॥ अत्र प्रतिषेध्यं सम्यगज्ञ नं तत्सहचरं सम्यग्दर्शनं तस्यानुपलब्धिरिति सहचरानुपलब्धिः ॥ १०२ ॥
विरुद्धानुपलब्धिस्तु विधिपतीतौ पञ्चधा ॥ १०३ ॥ विधिस्वरूपे साध्ये विरुद्ध नुालब्धिः पञ्चप्रकारेत्यर्थः ॥ १०३ ॥ विरुद्वकार्य-कारण स्वभाव-व्यापक-सहचरानुप
लम्भभेदात् ॥ १०४॥ विधेयेनार्थेन सह विरुद्धा ये कार्य-कारण-स्वभाव-व्यापकसहचराः तेषामनुपलम्भभेदाद् विरुद्ध कार्यानुलब्धिः, विरुद्धकारणानु
१. प्रभाव न।