SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ १०९७-९९] तृतीयः परिच्छेदः पलब्धिलक्षणं प्राप्तः-दृश्य इति यावत् । एवंभूतस्य तत्स्वभावस्यरस्वभावस्य अनुपलम्भात्-उपलम्भाभावात् । अत्रोपलब्धिलक्षण प्राप्तस्येति विशेषगं पिशाचादौ व्यभिचाररिगार्थ पिशावादयो नोपलब्धियां प्राताः, अतस्तेषां निषेवोऽपि न तुं शक्यते । अत्र प्रतिव्यस्य कुम्भस्य य उपलब्धिलागमाप्तरूपः, वभावस्तस्यानुपलब्धिरिति स्वभावानुपलब्धिः ॥ ९६ ॥ व्यापकानुलब्धियथा नास्त्यत्र प्रदेशे पनशः, पादपानुपलब्धेः ॥ ९७ ॥ अत्र प्रतिषेध्यं पनपत्वं तयार पादपत्वं तस्यानुपलब्धिरिति यापकानुपलब्धिः ॥ ९७ ॥ Nyinde2141 May 41 कार्यानुपलब्धियथा-नास्त्यत्रापतिहतशक्तिक वीजमकरानालोकनात् ॥ ९८॥ अत्र प्रतिषेध्यं अप्रतिहतशक्तिविशिष्टं बीजं तहकार्यमङ्करं तस्यानुपलब्धिरिति कार्यानुपलब्धिः ॥ ९८ ॥ कारणानुपलब्धियथा-न सन्त्यस्य प्रशमप्रभृतयो भावाः, तत्त्वार्थश्रद्धानाभावात् ॥ ९९ ॥ अत्र प्रतिषेध्यं प्रशमप्रभृतयो भावाः-प्रशम-संवेग-निर्वेदानुकम्पा-ऽऽस्तिक्यस्वरूपात्मपरिणामविशेषाः, तत्कारणं, तत्त्वार्यश्रद्धानंसम्यग्दर्शनं तस्यानुपलब्धिरिति कारगानुपलब्धिः । एवं नास्त्यत्र धूमो वह्नयभावाद्, इत्यादीन्यप्युदाहरणानि ज्ञातव्यानि ॥ ९९ ।। १. मकरा स
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy