________________
७
सू० ७९-८] तृतीयः परिच्छेदः भविष्यति वर्ष, तथाविधवारिवाहविलोकनात्,
___ इति कारणस्य ॥ ७९ ॥ अत्र साध्येन वर्षेणाऽविरुद्धस्य तथाविधवारिवाहस्य कारणस्योपलब्धिः कारणाविरुद्रोपलब्धिः । एवं ' अत्यत्र छाया छत्रात्' इत्यप्युदाहरणं द्रष्टव्यम् ।। ७९ ॥ उदेष्यति मुहूर्तान्ते तिष्यतारका, पुनर्वसदयदर्शनात्,
इति पूर्वचरस्य ॥ ८० ॥ तिष्यतारका-पुण्यनक्षत्रम् । अत्र साध्येन भविष्यत्तिभ्यतारकोदयेनाविरुद्धस्य पुनर्वसूदयस्य पूर्वचरस्योपलब्धिरिति पूर्वचराविरुद्धोपलब्धिः। 'अश्विनी, भरणी, कृत्तिका, रोहिणी, मृगशीर्षम् , आर्द्रा, पुनर्वसू, पुण्यः, आश्लेषा, मघा, पूर्वाफल्गुनी, उत्तराफल्गुनी, हस्तः, चित्रा, स्वातिः, विशाखा, अनुराधा, ज्येष्ठा, मूलम् , पूर्वाषाढा, उत्तराषाढा, अभिजित् , श्रवणः, धनिष्ठा, शतभिषक्; पूर्वाभद्रपदा, उत्तराभद्रपदा, रेवती' इति क्रमेणाष्टाविंशतिनक्षत्राणि ॥ ८० ॥
उदगुर्मुहूर्तात् पूर्व पूर्वफल्गुन्यः, उत्तरफल्गुनीना
मुद्गमोपलब्धेः, इत्युत्तरचरस्य ॥ ८१॥ अत्र साध्येनातीतपूर्वफल्गुन्युदयेनाविरुद्धस्य उत्तरफल्गुनीनामुद्गमस्योत्तरचरस्योपलब्धिः, इत्युत्तरचराविरुद्धोपलब्धिः ॥ ८१ ॥
निसाध्यानाराय/9१. भविष्यति वृष्टिस्तथा ख।
: । २. पूर्वफाल्गुन्य उत्तरफाल्गुनी कस्त्र ।