________________
प्रमाणनयतत्त्वालोके [सू०६६-६९ ___ भूत-भविष्यद्-वर्तमानरूपकालत्रयेऽपि याऽसौ तादात्यपरिणामनिवृत्तिः-एकत्वपरिणामव्यावृत्तिः सोऽन्यन्ताभावः ॥ ६५॥
यथा चेतनाऽचेतनयोः ॥ ६६ ॥ यथा चेतनः-जीवो भूत-भविष्यद्-वर्तमानरूपकालत्रयेऽपि अचेतनत्वेन-जडत्वेन न परिणमति, एवमचेतनोऽपि न चेतनस्वरूपेण । तदेवंप्रकारेण चेतनाचेतनयोः कालत्रयेऽपि या तादात्म्यपरिणामनिवृत्तिः सोऽयन्ताभाव इत्यर्थः ॥ ६६ ॥ उपलब्धेरपि द्वैविध्यमविरुद्धोपलब्धिविरुद्धोप
लब्धिश्च ॥ ६७ ॥ साध्येन सहाविरुद्धस्य हेतोरुपलब्धिरविरुद्धोपलब्धिः, साध्येन सह विरुद्धस्य हेतोरुपलब्धिविरुद्धोपलब्धिरित्युच्यते ॥ ६७ ॥
तत्राविरुद्धोपलब्धिर्विधिसिद्धौ षोढा ॥ ६८ ॥ विधिरूपस्य साध्यस्य सिद्धावविरुद्धोपलब्धिः षोढा-षट्प्रकारेत्यर्थः ॥ ६८ ॥
षट्प्रकारानाहुःसाध्येनाविरुद्धानां व्याप्य-कार्य-कारण-पूर्वचरोत्तर
सहचराणामुपलब्धिः ॥ ६९ ॥ साध्येनाविरुद्धस्य व्याप्यस्य, कार्यस्य, कारणस्य, पूर्वचरस्य, उत्तरचरस्य, सहचरस्य चोपलब्धिः व्याप्याविरुद्धोपलब्धिः, कोर्याविरुद्धोपलब्धिः, कारणाविरुद्धोपलब्धिः, पूर्वचरीविरुद्धोपलब्धिः, उत्तर- साध्यासानन्याध्यापलीय
गाया 487.