________________
३८
प्रमाणनयतत्त्वालोके [२०४३-४१ अपिशब्दात् पक्षहेतू , पक्षादिषु सम्भाव्यमानदोषनिराकरणरूपाः सुद्धयश्च पश्च ग्राह्याः ॥४२॥
प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्तः॥४३॥ प्रतिबन्धः-व्याप्तिः तस्याः प्रतिपत्तेः-स्मरणस्य, मास्पदं स्थानंमहानसादिदृष्टान्त इत्युच्यते ॥ ४३ ॥
स द्वधा साधर्म्यतो वैधयंतश्च ॥४४॥ समानो धर्मो यस्यासौ सधर्मा तस्य भावः साधर्म्यम्-अन्वयः, विरुद्धो धर्मो यस्यासौ विधर्मा तस्य भावो वैधर्म्यम्-व्यतिरेकः, ताभ्यां साधर्म्य वैधाभ्यामन्वय-व्यतिरेकाभ्यां दृष्टान्तो विभेदः इत्यर्थः॥४४॥ यत्र साधनधर्मसत्तायामवश्यं साध्यधर्मसत्ता प्रकाश्यते
स साधय॑दृष्टान्तः ॥ ४५ ॥ *यथा यत्र यत्र धूमस्तत्र तत्र वहिर्यथा महा
नसः [सम्] ॥ ४६॥ *यत्र तु साध्याभावे साधनस्यावश्यमभावः प्रदश्यते
स वैधHदृष्टान्तः ॥ ४७ ॥
*यथाऽग्न्यभावे न भवेत्येव धूमः, यथा या
__ जैलाशये ॥४८॥ हेतोः साध्यधर्मिण्युपसंहरणमुपनयः ॥ ४९॥
* एतच्चिह्नाङ्कितं सूत्रत्रयमपि न मुद्रितं स्याद्वादरत्नाकरे । सं० १. महानसे ख । २. जलाश्रयः ।