SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः । अस्पष्टं परोक्षम् ॥ १ ॥ वैशद्याभावविशिष्टं यत् प्रमाणं तत् परोक्षप्रमाणमित्यर्थः ॥ १ ॥ स्मरण- प्रत्यभिज्ञान- तर्कानुमानागमभेदतस्तत् पञ्चमकारम् || २ | तत्-परोक्षप्रमाणम्, अन्यत् स्पष्टम् ॥ २ ॥ तत्र संस्कारपत्रोधसंभूतमनुभूतार्थविषयं तदित्याकारं वेदनं स्मरणम् ॥ ३ ॥ " अनुभवजन्यो यः संस्कारः - आत्मशक्तिविशेषस्तस्य प्रबोधात् सम्भूतम् - उत्पन्नम् इति कारणनिरूपणम्, प्रत्यक्षादिप्रमाणैरनुभूतोSर्थः - विषयो यस्य तदनुभूतार्थविषयम् इति विषय प्रदर्शनम्, तदिस्याकारं - तच्छदेनोल्लेखनीयम् इति स्वरूपप्रतिपादनम्, वेदनं ज्ञानं " स्मरणमित्युच्यते । ܕ स्मरणं प्रत्युद्बुद्धसंस्कारः कारणम् । अनुभूतार्थस्तस्य विषयः । तच्छदेनोल्ले स्वस्तस्य स्वरूपमिति ॥ ३ ॥ तत् तीर्थकर विम्बमिति यथा ॥ ४ ॥ तदित्यनेन यत् प्राक् प्रत्यक्षीकृतं स्मृतं प्रत्यभिज्ञातं वितर्कितमनुमितं श्रुतं वा भगवतस्तीर्थ करस्य बिम्बं - प्रतिकृतिः तस्य परामर्शः ॥ ४ ॥
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy