SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोके [सू० १९-२१ आत्ममात्रापेक्षम्-जीवद्रव्यमेवापेक्षते । अयं भावः-सांव्यवहारिकप्रत्यक्षमिन्द्रियादिसापेक्षमात्मद्रव्यमलम्ब्योत्पद्यते, पारमार्थिकं तु प्रत्यक्षमिन्द्रियादिनिरपेक्षमात्मद्रव्यमवलग्थ्योत्परते, इति ॥ १८॥ तद् विकलं सकलं च ॥१९॥ तत्-पारमाथिकं तु प्रत्यक्षम् , विकलम्-असमग्रविषयकम् , सफलम्-समग्रविषयकमिति विभेदमित्यर्थः ॥ १९ ॥ तत्र विकलमधि-मनःपर्यायज्ञानरूपतया द्वेधा ॥२०॥ तत्र- विकल-सकलयोर्मध्ये, विकलं-विकलाख्यं प्रत्यक्षम् , अवधिमनःपर्यायभेदेन द्विविधमित्यर्थः ॥ २० ॥ अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं रूपिद्रव्यगोचरमवधिज्ञानम् ॥ २१॥ अवधिज्ञानस्य यदावरणं तस्य विलयविशेषात्-क्षयोपशमनामकाद् विनाशाद् , उत्पन्नं भवगुणप्रत्ययं-भवः-सुर-नारकजन्मलक्षणः, गुणःक्षयोपशमसम्यग्दर्शनादिः, तो प्रत्ययो कारणे यस्य तद् भवगुणप्रत्ययंभवकारणकं, गुणकारणकं चेति। तत्र सुर-नारकाणामवधिज्ञानं सुरनारकजन्मग्रहणमात्रेणैवोत्पद्यत इति भवप्रत्ययमित्युच्यते; नर-तिरश्चां तु सम्यग्दर्शनादिगुणैस्तत्प्रादुर्भवतीति गुणप्रत्ययमित्यभिधीयते, रूपिद्रव्यगोचरम्-पृथिव्यप्-तेजो-वाय्बन्धकार-च्छायाप्रभृतीनि रूपिद्रव्याणि, तद्विषयकम् ॥२१॥ संयमविशुद्धिनिबन्धनाद् विशिष्टाऽऽवरणविच्छेदाज्जातं मनोद्रव्यपर्यायालम्बनं मनःपर्यायज्ञानम् ॥२२॥
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy