SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ मूलग्रन्थस्य विषयानुक्रमः। श्रीदेवसरिनिजबुद्धिशक्त्या जिष्णुर्गुणित्वेन च देवसरिम् । देवाधिदेवं स्मृतिवर्त्म तावनयं नयी ग्रन्थमुपक्रमेत ॥ १॥ प्रथमे परिच्छेदे । प्रमाणलक्षणं सम्यक् परीक्ष्यार्थस्वरूपणम् । प्रामाण्यमादिमे चोक्तं परिच्छेदे सुयुक्तितः ॥ २॥ द्वितीये परिच्छेदे । भित्त्वाऽऽदौ प्रमिति द्वेधा प्रत्यक्षं च सलक्षणम् । तद्भेदान् पोच्य लौकिकाऽलौकिकांश्चालिखत् ततः॥३॥ तृतीये परिच्छेदे । सस्वरूपाः परोक्षस्य पक्षोपलब्धिलक्षिताः। सानुपलब्ध्युदाहारास्तृतीयेऽकथयद् भिदाः ॥४॥ चतुर्थे परिच्छेदे । मुख्यत्वात् तुश्रुताऽऽख्यस्याग्रथ्नात् तुर्ये पृथक् श्रुतम् । आप्त-वर्णपदादींश्च सप्तभङ्गीमवर्णयत् ॥ ५ ॥
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy