________________
प्रमाणनयतत्त्वालोके
पञ्चमे परिच्छेदे ।
प्रमाणगोचरं भावं सामान्यादियुतं गुणम् । पञ्चमे च परिच्छेदे न्यबध्नाद् बन्धधीरधीः ॥ ६ ॥ षष्ठे परिच्छेदे । षष्ठे फलं प्रमाणस्य द्विविधं च कथञ्चन । भिन्नाभिन्नं भणिवा च प्रमाणस्य ततः परम् ॥ ७ ॥ स्वरूपभेदमुख्यानां सोदाहृतीन् सलक्षणान् । हेतु-दृष्टान्तसाध्यनामाभासान् भाषते स्म च ॥ ८ ॥
—युग्मम् ।
( ४० )
सप्तमे परिच्छेदे ।
सप्तमे नयमाभज्य सप्तधा लक्षणैर्युतम् । साऽऽभामं तत्फलं कर्तुः स्वरूपं निर्वृतिं स्त्रियाः ॥ ६॥
अष्टमे परिच्छेदे |
अष्टमे तु परिच्छेदे वाद-वादि-सभापतीन् । वादीन्द्रो लक्षयाञ्चक्रे वादिकुम्भिभिदाहरिः ।। १० ॥ * प्रमाणनीत्यादिकतच्चलो के श्री देवसरे: महतात्मशोके । ग्रन्थे समासाद् विषयक नोऽयं दृञ्धोऽणुना भिक्षु हिमांशुनाना॥ ११॥
* प्रमाणनयतत्वालोके ।