________________
प्रस्तावना।
(३५)
वादिदेवसरिस्तुतिः वस्त्रप्रतिष्ठाचार्याय नमः श्रीदेवसूरये । यत्प्रसादमिवाभाति सुखप्रश्नेषु दर्शनम् ॥ प्रद्युम्नसूरिः । वादविद्यावतोऽद्यापि लेखशालामनुज्झता ।
देवसूरिप्रभोः साम्यं कथं स्याद् देवसूरिणा? ॥ मुनिदेवः । यदि नाम कुमुदचन्द्रं नाऽजेष्यद् देवसूरिरहिमरुचिः ।। कटिपरिधानमधास्यत् कतमः श्वेताम्बरो जगति ? ॥ हेमचन्द्रसूरिः । अस्तां सुधा किमधुना मधुना विधेयं
दूरे सुधानिधिरलं नवगोस्तनीभिः । श्रौदेवसूरिसुगुरोर्यदि सूक्तयस्ताः
पाकोत्तराः श्रवणयोरतिथीभवन्ति ।। यशश्चन्द्रः । यैस्तु स्वप्रभया दिगम्बरस्यार्पिता पराभूतिः । प्रत्यक्षं विबुधानां जयन्तु ते देवसूरयो नव्याः ॥ रत्नप्रभसूरिः । श्रीमद्देवगुरौ सिंहासनस्थे सति भास्वति । प्रतिष्ठायां न लग्नानि वृत्तानि महतामपि ॥ प्रभाचन्द्रसूरिः । वादीन्द्रस्मयसञ्चयव्ययचणः श्रीदेवसूरिः प्रभुः....॥ रामभद्रमुनिः । कृत्वा ग्रन्थान् चारुतत्त्वार्थपूर्णान्
विद्वन्मान्यान् दुर्खियां भीतिहेतून् । कब्ध्वा मानं सर्वविद्वत्सभासु
ख्याताभिख्यो देवसूरिर्बभूव" ॥ संशोधकः । ६१. अयं ठोकः सुधारत्नभाण्डागारे कविप्रशंसायां मुद्रितः । पृ.२८५