________________
(३४)
प्रमाणनयतत्त्वालोके
देवसरेरन्यत् कार्यजातम् १ धवलके उदयनकारितसीमंधरमूर्तिप्रतिष्ठा ।" २ पत्तने महाकविवागभटकारितमन्दिरे वीरजिनमूर्तिप्रतिष्ठा ।" ३ पत्तने सिद्धराजभूपकारितमन्दिरे श्रीऋषभजिनप्रतिष्ठा ।" ४ फलवर्द्धिग्रामे जिनचैत्य-बिम्बयोः प्रतिष्ठा कृता । ५ आरासणे ग्रामे नेमिनाथजिनमूर्तिप्रतिष्ठा ।११ ६ पञ्चत्रिंशत्सहस्र( ३५०००)अजैनलोकानां जैनीकरणम् ।
५६. प्रभावकच० दे० प्र• श्लो० ५२ ।
५७. विक्रम सं० ११७६, प्रभावकच० दे० प्र० ७३, भनेन विपश्चिता मन्त्रिणा वाग्भटालङ्कारो रचितः योऽद्यावघि सर्वत्राप्यधीयते ।
५८ प्रभावकच. देवरिप्रान्धश्लो० २७५। इय प्रतिष्ठा वि. ११८३ वैशाखद्वादशीतिथौ चतुर्भिस्त्रिभिश्चके वादजयतुष्टराजदत्तवित्तेन ।
५९. तपागच्छपट्टावल्या श्रीधर्मसागरोपाध्यायाः प्रोचुः ।
यत्तु गच्छमतप्रबन्धका (पृ. १४३). फलवद्धि-आराखणजिनविम्वप्रतिष्ठाक्तत्वेन, स्याद्वादरत्नाकररचयितृत्वेन च श्रीअजितदेवसरेर्नाम लिखितं तत्भ्रान्तमेवावसेयम् , प्रमाणेतिहासबाधितत्वात् । “Extracts from the Historical Records of the Jains by Johannes klatt, Ph. D. of Berlin published in the Indian Antiquary of Sept. 1882.
६.. गच्छमतप्रवन्धे पृ. १७१ ।