________________
प्रस्तावना।
(३१) प्रन्था प्रथिताः । निगुणान्वेषगानन्तरं निनोका देवसूरेन्था अस्माभिदृष्टाः श्रुताश्च त इमे
देवसूरिग्रन्थाः * १ प्रभाते जीवानुशासनम् । । ७ कलिकुण्डपार्श्वजिनस्तवनम् । * २ मुनिचन्द्राचार्यस्तुतिः । ८ यतिदिनचर्या (जैनग्रन्थावली) * ३ गुरुविरहविलापः । ९ जीवाभिगमलघुवृत्तिः( , ) * ४ द्वादशवतस्वरूपम् । ४१० उपधानस्वरूपम् । + ५ कुरुकुल्लादेवीस्तवनम् । ४११ प्रभातस्मरणस्तुतिः । +६ श्रीपार्श्वधरणोरगेन्द्र- +१२ उपदेशकुलकम् । स्तवनम् ।
+१३ संसारोद्विग्नमनोरथकुलकम् । यनिमिताने युक्तिव्यतिकराञ्चितोद्दण्डदण्ड कस्कारवृत्तोत्कराप्रत्नरत्नरत्नाकरस्याद्वादरत्नाकरप्रमुखाऽनेकसत्तर्कप्रन्यावली कां कां न चमचरीकरीति कोविदावलोम् ..।
-मुनिसुन्दरसूरिः । स्याद्वादरत्नाकरनामधेयं ग्रन्थं महान्तं विबुधावधेयम् । कृत्वा यशोजातमवाप यत् तत् श्रीदेवमूरिनहि माति लोके ॥सं.॥ सिद्धान्तं परवादिनां हि बहुशः संपोष्य तय क्तिभिः
पश्चाद्दोषगणैरतीतगणनैर्युक्त्याऽनवस्थादिभिः, पई सूर्य इवाप्रमेयमहसा सभासवत्यादितो
देवाचार्यसुतो नवो विजयतां स्याद्वादरत्नाकरः ॥ -संशोधः। नव्यप्राचीनन्यायकोविदयशोविजया अपि सात्तिन्यायालोके (पृ. १०) स्याद्वादरत्नाकर निदिदिशुः ।
* इतिचिहाहिता ग्रन्थाः 'प्रकरण समुच्चये' (ई. सं. १९२३) मुद्रिताः सन्ति ।
+ इतिमिहारिताः प्रथा मुनिश्रीचतुरविमः संपादिताः । x इतिचिहवन्तौ प्रन्यो वृहटिप्पण्यामुल्लिखितौ । + इतिचिहिती प्रन्यो लिम्बडोप्रामभाण्डागारे वर्तते ।